________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व स्तो तिभावः अतएव एकादशस्कंधेएकोनविंशाध्यापेउद्धवप्रतिभगवान् पुनश्चकथयिष्यामिमद्भक्ते कारणंपरमितिस्वाटीका के.परमकारणकयनं प्रतिज्ञाय श्रद्धामृतकथायांमेशश्वन्मद्नुकीर्तनमित्यादिनातनुजवित्तजसेवादिकमुक्खोपसंहारेपाह // 11 // एवंधमनुष्याणामुद्धवात्मनिवेदिनां मयिसंजायतेभक्तिःकोन्योर्थोऽस्पावशिष्यतइति अतआत्मनिवेदनपूर्वकाणामेव कथाश्रवणादीनां भक्तिसाधकत्वकथनात् युक्तंतस्यतत्पतिबंधनिवर्तकत्वं ननुदानादिनादातुर्दोषक्षयोपिप्रतिग्रहीतुस्तदु / द्भववदात्मनिवेदनेनजीवानांदोषक्षयेपिभगवतितत्संसर्ग:स्यान्नवेतिसंशये आहुः अतनुतेजसीति किंभूतेभगवति अ तनु अनल्पं तेज: दोषादिदाहसामयस्यसतथातास्मन् विद्यातपोश्यांतेजस्विनिपात्रेऽपिप्रतिग्रहजन्यदोषासंसर्गस्य / शास्त्रसिद्धत्वाद्भगवतिकुतस्तत्संभावनापीतिभावः अथवानास्तितनुःशरीरंयस्यसोऽतनुरनंगःकामः तस्य तेजइवतेजो यस्यसतथातस्मिन तनुःकायेवशेचाल्पेविरलेपिचवाच्यवदितिविश्वः एतेन कंदर्पकोटिलावण्यत्वयिदृष्टमनांसिनः पी तांबरधरःस्रग्वीसाक्षान्मन्मथमन्मथइत्यादौबृहद्वामनश्रीमद्भागवतादिषूक्तंकोटिकामाधिकसौंदर्यशालित्वंसंगृहीतं अब सौश्रीमदाचार्यः परमसारंमोक्षांतसर्वफलापेक्षयोत्तमं शं प्रेमलक्षणभक्तिरूपंकल्याणं अधिरातु अधिकंददातु अस्म / भ्यमितिशेषः रादाने लुम्विकरणः अथवा असावधीतिरात्वितिपृथकपदे अवधिनासहवर्तमानं सावधि तन्नावतीन्य सावधि अनंतेपुनरावृत्तिशून्यं शं रावितिसंबंधः अथच परमसारामितिनिवेदनस्यापिविशेषणंभवति सर्वसच्छास्त्रेषुसार REEDBALLVEEDLEDRIEDULEDEEBELIERE PUBLIमार For Private and Personal Use Only