________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kasagarsuri Gyarmandie पापक्षयेसत्येवतासिद्धिकयनाच्च इदानींकलिकालानुकूलकुकर्मकलापकलिलकलितांतःकरणेषुजनेषुकथंतत्प्रचारः सं अवतीत्याशंक्तिसिद्धयर्थभगवदुक्कप्रकारेणपंचविधदोषनिवर्तकमात्मनिवेदनमेवजीवानांकारितं श्रीमदाचारित्या शयेनसन तामिति मंत्रोपदेशकर्तृत्वाद्गुरुः यःश्रीमदाचार्यः प्रौसर्वदोषहरणपूर्वकंसर्वोद्धारसमर्थेभगवति आधार त्वविवक्षयासा सुमनसां पूर्वशरणमंत्रोपदेशेनशुद्धचित्तानां अलंसर्वदोषदाहेपर्याप्तं सकलस्वनिवेदनं ब्रह्म संबंधमंत्रद्वारासर्वस्वसमर्पणवितनुते कुरुते सर्वस्वसमर्पणतुबृहदारण्यकचतुर्थाध्यायेमधुविद्याख्यपंचमब्राह्मणे पृष्ठ 487 सवा अयमात्मा सर्वेषां भूतानामधिपतिः सर्वेषां भूताना राजा तद्यथारथनाजौचरयनेमौचारास समर्पिताएवमेवास्मिन्नात्मनिसर्वाणि भूतानि सर्व एत आत्मानः समर्पिताः // एकादशरकतृतीयाध्याये इष्टदत्तंतपोजप्तवृत्तंपञ्चात्मन:प्रियं दारान्सुतानगृहान्प्राणान्यत्परस्मैनिवेदनमित्यादिश्रुतिपुराणमासद्धं तत्रप्रयोजन / Bअपेत्यादि अघानांपापानां संघस्पसमूहस्य जयः तत्कर्मकोजयातस्याप्तयेसर्वांशतोदोषसमूहनिवृत्तयइतियावत् नचात्र कर्मषष्ठयाःसमासानुपपत्तिःशंक्या कर्मणिचेतिशास्त्रेचशब्दस्येतिशब्दार्थकतयाकर्मणीत्युच्चार्यविहितषष्ठयाएवसमास निषेधात् तथाचोजयप्राप्तीकर्मणीतिविहितायाएवषष्ठयाः समासप्रतिषेधोनतुकर्तृकर्मणोःकृतीतिविहितायाअपिस्पष्टं चेदमयशब्दानुशासनमित्यत्रप्रदीपविवरणयोः एवंचात्मनिवेदनेनैवसर्वदोषनिवृत्त्याएतत्कालिकानामपिशक्तिः सुलझैवे 20232CDBL Zasedate For Private and Personal use only