________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वास्तो // 23 // समाइत्यमरः विबुधोज्ञेसुरइतिमेदिनी अयत्र कथंभूतैरासुरैर्दुर्मतस्थैःश्रुतिविरुद्धमतवर्तिभिः पक्षेआजन्मर्विचार टीका |प्रवृत्तैः पुनःकिंभूतैःमायोपलंःमायायाउपलंओजगत्कारणतयांगीकारोयेषांतैः पक्षमायानामनेकविधशांवरीणांउपलं / भोयेभ्यस्तैः पुनःकीदृशैः मोहगैःदुर्मतसंबंधादेवपक्षेमद्यादिसंसर्गान्मोहिनीरूपस्यभगवतउद्योगाद्वामोहंप्राप्तः श्लेषो पमालंकारः लक्षणंतुकाव्यादर्श शिशिरांशुपतिस्पर्द्धिश्रीमत्सुरभिगंधिच अंमोजमिवतेवऋमितिश्लेषोपमास्मृतेति / वस्तुतस्तु श्रीमदाचार्याणामेवहरिरूपत्वादेकस्यैवकालोदेनउपमानोपमेयभावाद्विचित्रेयं अथपरिषज्जलधितटयोरुप मानोपमेयभावादिहजयदेवोक्तास्तवकोपमापि स्रग्धरावृत्तं लक्षणंतूक्तं // 17 // एवंद्वारपाप्तिमुक्वायदग्रेनिर्वृत्तंतदाहुः दृष्ट्वाविद्येति विद्यानगरपतिनाकृष्णदेवेनदृष्टातादृशंदर्शनमात्रेणानुमीयमानातुलमभावंआचार्यस्वरूपनिरीक्ष्यपादयोःवि फ्यमौलिरत्नैःमुकुटजटितमाणिभिः स्पृष्टासाष्टांगंप्रणिपत्येत्यर्थः मौलिःकिरीटेधमिल्लेचूडायामनपुंसकमितिमेदिनी की शैरत्नैः स्फुटेत्यादि स्फुटाप्रसृमरायाश्रीमदाचार्यचरणनखानांरुक्कांतिःतयाआसमंताद्भातैः // स्वनखकिरणेषुतरिक रणमेलनेनद्विगुणंप्रदीप्तैः आरक्कैरितिपाठेतुतद्योगात्समंतादरुणीभूतैः एतेनाचार्याणांसौंदर्यातिशयोध्वनितः तथा आ 200000 3888 Bee 1 आचार्यपक्षहरिपक्षेच / / For Private and Personal Use Only