________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्पेत्युत्त्वे हलिचेतिदीर्घरुपं अथवापरयतश्चौरादिकस्यआशीलिडि णेरनिटीतिणिलोपेरूपं कस्मिन्सति नृपतेःकृष्णदेव नाम्नः परिषदिसभायां समज्यापरिषद्गोष्ठीत्यमरः संवत्तेसम्यगुत्कटतयाप्रत्तेवादयुद्धशास्त्रार्थवादस्पेसमरेविषये कृ ष्णेति कृष्णस्यागवतोवर्ममार्गएवाश्रयोयस्यैवंभूते वैष्णवेइतियावत् विबुधचयेपंडितसमुदायप्रायःबहुशःआसुरैःदैवप्र : तिद्वंद्विजीवैःपरास्तेपराजितेसति कीदृशस्यनृपतेः मतानांविविधसिद्धांतानांप्रामाण्यंप्रमाणभावंप्रमाणशब्देमुख नासि कावचनोनुनासिकइत्यादिवबाहुलकारकर्मणिल्युट भावार्थकल्युडतादर्शआद्यज्वा वेदादिपमितत्वमितियावत् अथवा प्रमीयतेभगवत्स्वरूपादिप्रमेयमनेनअत्रवेतिप्रमाणं करणाधिकरणयोश्चेतिल्युट् तद्भावंनिश्चिकीषोःनिश्चेतुमिच्छोः अ त्रोपमानं प्राक् कृतयुगेसमुद्रमथनादमृतलामोत्तरंअघिजलधितटं समुद्रतीरे अव्ययविभक्तीत्यादिनासप्तम्यर्थेअव्ययी / भावः वादयुद्धेविविधाक्षेपवादपूर्वकरणसम्यप्रवृत्तेसात तत्रचकृष्णेत्यादिकृष्णवाअग्निरेवहविःप्रापकत्वादाश्रयो / पस्यैवैविधे अरयोपिहि संधेयाः सति कार्यार्थगौरवइत्यादिभगवदुपदिष्ट नीतिमार्गाश्रितवाविबुधचयेदेवसमूहेआसुरैः | असुराणांदैत्यानांसमूहैः पराजितेपराभूतेसतितंदेवसमुदायंत्रातुंहरिरिवसर्वदुःखहर्ताभगवानिवेति कृपीटयोनिर्दमुनाः कृष्णवाशुशक्षणिरितिहलायुधः कृष्णःकाकेपिकेवणे विष्णौम्यासेर्जुनेकलावितिहैमः अयनंवर्ममार्गाध्वपंथानःपदवी 1 मायावादिभिःपराजितानांत्राणायश्रीवल्लभाचार्याणामागमने // 2 इतिशब्दस्यइत्युपमानमितिपूर्वेणान्वयः // 000000000000000000 For Private and Personal Use Only