________________ Shri Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagarsuri Gyarmandir RMERRRRRRRRRR व०स्तो . Bधावन्निमील्यवानेत्रे नस्खलेन्नपतेदिह इत्याधुक्तानेकधर्मसाम्याद्भगवन्मार्गसेतुत्वारोपः यद्यपिपदार्थःपदा टीका थेनान्वेतिनतुपदार्थंकदेशेनेतिन्यायातपदैकदेशेनचरणेनहरेरित्यस्यसंबंधोदुर्घटः तथापिदेवदत्तस्यगुरुकुलामत्या दिवन्नित्यसापेक्षत्वात्समासइत्यदोषः रूपकमलंकारः कलिषभृतिषुसागरत्वाद्योदरपणात् लक्षणंत्वलंकारशेखरे तद्रूपकमभेदोयदुपमानोपमेययोरिति तत्रापिसविशेषणरुपकमिदं कलौसागरत्वारोपेतदाश्रिताऽधादिषुनक्रत्वाद्यारो पात् उक्तंचदंडिना हरिपादःशिरोलग्नजन्हुकन्याजलांशुकःजयत्यसुरनिःशंकसुरानंदोत्सवध्वजः विशेषणसमग्रस्यरूपंके तोर्यदीदृशंपादेतदर्पणादेतत्सविशेषणरुपकमिति पृथ्वीवृत्तं लक्षणंतु जसौजसयलावसुग्रहयतिश्वपृथ्वीगुरुः // 15 // अथाचार्यत्वप्राप्तिदिग्विजयादिचरित्राणिवक्तुमाहुः यइत्यादि श्रीमदाचार्यचरणाहिउक्तरीत्याधीत्यकानिचिद्वर्षाणिका श्यां स्थित्वाततःसहमातापितृभ्यांप्रयातादाक्षणयात्रांकुर्वतोलक्ष्मणभद्देषुशेषाद्रौव्यंकटेश्वरस्वरूपंप्रविष्टेषु विधेयं विधाय विद्यानगरंपाप्ताः तत्रचिरप्रवृत्तेविवादयुद्धे मायावादिभिस्सर्वथापराजिताशोकाब्धिमग्नानवैष्णवाचार्यानसन्मार्गसमर्थ नेनराजसदसिपुनरुद्धृत्यसर्वाचार्यस्तिलककरणादिनार्पितमाचार्यत्वमूरीकृत्यसेवकीभूतेनतत्रत्यक्षितीशेनकृष्णदेवाख्येन // 20 // कारितकनकाभिषकास्तत्रैवमातृचरणान्मातुलगृहेस्थापयित्वाद्वादशाद्वर्षादात्यत्रिंशत्तमहायनावाधषाभिः षभिर्वरकै 1 अष्टभिर्नवभिश्वविरतिः 2 अत्यष्टयादिरूपंकर्त्तव्यम्. 3 विद्यानगरे. celeaseeeeeeee zeeeeeeeeeeeeeeeeee Rea For Private and Personal Use Only