________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tweepende2008 प्रासमासुरोति गीतिरादित्तं लक्षणंत्वाहकालिदासः आर्यापूर्वार्द्धसमंद्वितीयमपिभवतियत्रहंसगते छंदोविदस्तदानीं गीर्तिताममृतवाणिभाषेतइति // 14 // एवमवरतामध्ययनंचोक्वातत्रमुख्यप्रयोजनमाहुः विलोक्येति विझुं सर्वकरणेसमर्थतंवल्लनिरंतरंउपास्महे अजामहइत्यर्थः तं कं यः ग्रसदिति ग्रसंतः अधर्मरूपायेन : क्रामकराः तेषामाकरेउत्पत्तिस्थानेनकामतीतिनऋतिनामव्युत्पत्त्यातत्त्वारोपेण अधर्माणामपिनैश्चल्यंसूच्यते विलोक्यकलिसागरेग्रसदधर्मनकाऽऽकरे पतज्जननिमजनकरुणयावतीर्णःक्षितौ // तदुत्तरणकारणंचरणभक्तिसेतुंहरेरचील्लुपदुपास्महेतमनिशंविध्रुवल्लभम् // 15 // अधर्माणांबहुत्वंतुकायिकादिभेदात् तादृशेकलियुगरूपेसागरे दुस्तरत्वादिधर्मसाम्यात्कलौसमुद्रत्वारोपः पतदिति पतांनौकादिस्थानापन्नात्स्वधर्मातच्यवमानानांजनानांनितरांतलपर्यंतमज्जनविलोक्यस्वाभाविकधर्मभूतयारूपयाक्षि तौजूमाववतीर्णःसन्तस्यसमुद्रस्यउत्तरणेकारणहेतुहरेश्वरणशक्तिरूपसेतुं अचीक्लपत्रचितवान् ण्यंतस्यकपू सामर्पेइत्यस्यलुडिरुपं अनादिसिद्धंभक्तिमार्गआविष्कृतवानित्यर्थः एकादशस्कंधेद्वितीयाध्याये यैवैभगवता प्रोक्तान्युपायाआत्मलब्धये अंजःपुंसामविदुषांविद्धिभागवतान्हितान् यानास्थायनरोराजन्नप्रमाद्येत कर्हिचित् Resumercensesamere RUPERE For Private and Personal Use Only