________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RRRRRR एव प्रतिज्ञाय दैन्यातिशयात् प्रथम चरणं ध्यायति श्रीवल्लभेति श्रीवल्लभस्य पदमेवांभोज कमलं मयूरव्यंसकादि / त्वात्समासः पदमभोजमिवेत्युपमितं व्याघ्रादिभिरित्युपमितसमासोवा तत् कलये ध्यायामि ध्यानप्रयोजन तापनुत्त / येइति आधिदैविकादितन्निवृत्तपइत्यर्थः तापैश्चित्तास्वास्थ्ये स्तोत्रकरणासंभवात्सरसिजमपिशरीरेसंसर्जितं सत्तापं / हरत्येव अथ कमलस्य त्युच्छिन्नस्य तादृशी शोभा नभवति सरः स्थितस्यतु तत्तादृग्विकाससौरभादिना परमासेति _श्रीवल्लभपदांभोज सन्मानसविलास्यलं॥ हंसाल्यामोदसंदायं कलये तापनुत्तये // 5 // सर:स्थितिमाहुः सदिति अलं परिपूर्ण प्रेमरसपूरिते सत्पुरुषाणां मानसे हृदये विलासि पक्षे शैवलादिदोषराहित्या त्समीचीने मानसे देवसरोवरविशेषे विलासि मानसं सरसि स्वांत इतिमेदिनी अनेन दिव्यकमलत्वमुक्तं पुनः कीदृशं | हंसानां निर्लोभानां नमन्नृपतिमंडलीत्यादिवर्णनसत्त्वान्नृपाणांवा याआलयः पंक्तयः ताभ्यः आमोदमानंदं संद | दातीति तथा तत् पक्षे हंसेम्यो मरालेभ्योऽलियो भ्रमरेत्यश्च आमोदी आनंदसुगंधौ ददातीतितथा कर्मण्यण् / विद्वन्मंडनसमाप्तौ अखंडवरपंडितप्रसृतचंडपाखंडवाग्विखंडनसुचंडिमाधरणिमंडलाऽखंडलः // नमनृपतिमंडलीमुकुटतांडवैडितः सपादनख मंडलः पितुरिहास्तु मे मंडनमिति विठ्ठलाचाणितमिति. 28838BBBBBBBBBBBase was888888be Baseen For Private and Personal Use Only