________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टीका वस्तो Bत्तविष्णुसरूपकस्य तटाकस्य उपमानकोटावनुपात्तत्वात्तत्राऽपि सा नस्यात् अर्थात्कलनेत्वत्रापि तुल्यमित्यलमप्रस तानुप्रसन्या अथ सिद्धिः श्रोतृप्रवृत्तीनां संबंधकयनाद्यतः तस्मात्सर्वेषु शास्त्रेषु संबंधः पूर्वमुच्यते किमेवात्राभिधेयं स्यादितिपृष्टस्तु केनचित् यदि तन्नोच्यते तस्मै फलशून्यंतु तद्भवेत् सर्वस्यैवहि शास्त्रस्य कर्मणो वापि कस्यचित् यावत्प्रयोजनं नोक्तं तावत्तत्केन गृह्यतइति बृहज्जातकमुहूर्ततत्वादिव्याख्योदाहृतनारदवचनैः प्रायेणोपोद्घातएव | विषयसंबंधप्रयोजनाधिकारिणः सर्वग्रंथेषूच्यते इतोऽत्राप्येतच्चतुष्टयं वक्तव्यं तत्र तस्येतिपदेन श्रीमदाचार्याणां वि षयत्वं स्तवमित्युक्त्या स्तब्यस्तावकभावः संबंधः तत्स्तवोविषयः प्रतिपाद्यप्रतिपादकभावः संबंधोवा प्रयोजनमाहुः एनोविनष्टयै इत्यादि एनसां पापानां विशेषेण पुनरनुद्भवादिरूपेण नाशाय इदमवांतरप्रयोजनं मुख्यप्रयोजनंतु परम स्य वागीशितुः तोषायेत्येव परमस्य भगवतोवा तुष्ट्यै नासत्यदस्रो परमस्य नासे चरितं परमाद्भुतमित्यादौ तथा व्या ख्यानात् परमो भगवान् तेन एतद्द्याकांक्षिणोऽधिकारिण इति स्वतः फलितं अत्र लतावातत्यारस्य गिरिवरभृतं B नौमि तेन स्वास्यमाविष्कृतं तस्य स्तवं तन्वे इति गृहीतमुक्तरीतिदर्शनादेकावलीचालंकारः लक्षणंतु कुवलयानंदे | गृहीतमुक्तरीत्यार्थश्रेणिरेकावली मतेति भिन्न लोकवर्तित्वंत न बाधकं कुवलयानंदाद्युपन्यस्तेष्वेकावल्याक्षेपायुदाह करणेषु तथा दर्शनात् इंद्रवजा वृत्तं स्यादिंद्रवजा यदि तौ जगौ गइति // 4 // BREpiseD0000000000000000028sesea sesacaspasesta sagadeeseca: // // For Private and Personal Use Only