SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 388 मायारुपआवर्ती जलचक्रनमोयत्रतम् प्रथमतोमाययैवजीवाआमूलं संसारेऽभिनिवेश्यंते आवर्तेनेवजले संसारस्य / चपर्वाविद्योपजीव्यत्वात्तस्याश्च विद्याविद्यममतनूविद्धयुद्धवशरीरिणां मोक्षबंधकरीआयेमाययामेविनिर्मितेइत्यादि श्रीभागवतादिवचनैर्मायाजन्यत्वादुचितमेतत् मायायाआवर्तवदन्नमहेतुत्वंतु भामयन्सर्वभूतानियंत्रारुढानिमाययेत्या दौप्रसिद्धं पुनःकिंतं विपुलेति विपुलोविस्तीर्णामृत्युजयकारीचकालरुपोमकरोमहाजलजंतुविशेषो यत्रतं विपुलेतिभय DBDBDBaseseseadetestzseedbete कलौयत्संक्लृप्ताच्युतभजननावाश्रितजनोमहामायावर्तविपुलभयरुत्कालमकरं // दुरंतंदुःसंगानिलबलचलोर्माभिरभितोभवाब्धिंसानंदतरतिकलयेवल्लभगुरुम् // 65 // Berbezzaszalezeeeeeeeeeeeeeeeaeszcaces विशेषणंवा महामकराहि नौकांतत्स्थजनांश्चगिलंति एवंकालोपितादृशभगवदिच्छयासास्तिद्वर्तिमानवांश्चगिलति। एतन्मार्गरुपनीकायांतुसम्यक्क्लुप्तत्वात्कालमकरायनास्तीत्याशयः नैषां वयं नच वयः प्रभवामदंडइतिषष्ठस्कंधेयम / वाक्यात वयः कालः भूयःकथंभूतं दुःसंगेत्यादि दुःसंगरुषो यः अनिलोवातः तद्द्वलेन चलाः प्रवृत्ता या ऊर्मयः काम For Private and Personal Use Only
SR No.020876
Book TitleVallabhacharya Stuti Ratnawali Prakash Sahit
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy