________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वस्तो. Eहशंकाबकाशः एवं अश्रमेणभगवत्प्रापकत्वात् कृपार्णवं दयासमुद्रं तं श्रीवल्लभं नौमि यद्वा कृपार्णवंतं कृपानुन टीका हः पुष्टिरितियावत् तत्प्रतिपादका ये अणाः अक्षराणि वाचःतद्वंतमित्यथः समुद्रोपि उपाश्रितान् तीरप्राप्तान है // 72 // देवान् रसात्मक द्रवीभूतंअमृतरूपस्वसर्वस्व प्रापितवान् कीदृशान् देवान् अपप्रयत्नान् अप्सुजलेमथनरूप प्रय नोयेषांतान् प्रथमपक्षेअनचिचेतिपकारद्वित्वादुमयार्थसंगतिः किंभूतममृतं यत् योगस्य जलसंयोगस्य आदिशब्दा मनिमज्जनपातश्ववलैः प्राप्तुं पूर्व पूर्वदवा दैत्याः नाल नाशक्नुवन् अब्धिमघयोजलंददातीतितादृशार्थस्फूर्तिहास्तु : अस्मिन्पक्षेरसोजलं समासोक्तिरलंकारः प्रस्तुतेश्रीमदाचार्यवर्णने अप्रस्तुतसमुद्रवृत्तांतस्फूर्तः लक्षणंतूक्तं कृपार्णव / मितिच्छेदेतुरूपकमेव उपजातिरत्तम् // 64 // एवंपरमफलप्राप्तिपर्यंतमुक्तं अथोक्तसाधनकरणाद्विवक्षितफल प्राप्तिः श्रीमदाचार्यसंश्रयेणतन्मार्गानुगामिनामद्यापितत्कृपयैवमेवभवतीत्याहुः कलाविति त बल्लभाख्यगुरुं कलये ध्यायामि तं कं येन संक्ला पुनययानज्येततथासम्यक्कल्पिता या अच्युतस्याजनरुपा नौः तयाकरणतया आश्रितजनः कृतस्वाचायोश्रयोजन:तादृशनावंबाआश्रितोजनाकलो कलियुगेपिभवाब्धिं संसारसागरं सानंदंशगव | | सेवादिप्रयुक्तानंदसहितमेवयथास्यात्तथानतुहिमातपादिजन्यक्लेशपूर्वकं तरति समुद्रत्वमेवोपपादयति दुरतमित्यादि है|॥७२॥ ना दुःखेनांतोनाशः समुद्रपक्षे पारश्च यस्य तम् तेनदुस्तरत्वात्समुद्रत्वारोपइतिभावः पुनःकीदृशं महामायेति महान् exaad28222222233302caceased For Private and Personal Use Only