________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टीका व•स्तो . रोति सुवर्णकांचनेकर्षइतिहैमः तत्रापिपरस्य उत्कृष्टस्यरसस्य सुवर्णद्रवस्य उत्तरा उत्तमा रुचिर्दीप्तिरेवप्रयोजनं| उत्तरादिग्विशेषेचस्नुषायामर्जुनस्यच विराटस्यमुतेनास्यादूोदीच्योत्तमेत्रिष्विति रुचिस्त्रीदीप्तौशोभायामभिष्वंगाशि I लाषयोरितिचमेदिनी प्रकृते रजोगुणनिवृत्यादैन्यंसिद्ध्यतितच्चपरमंसाधनं पूर्ववतश्लिष्टरूपकमलंकारः स्वागतावृत्तम् लक्षणंतुस्वागतेतिरनभाद्गुरुयुग्ममिति श्लोकारंशेतन्नाममुद्रणान्मुद्रालंकारोऽपि सूच्यार्थसूचनमुद्राप्रकृतार्थपरैःपदार | तिकुवलयानदेतल्लक्षणात् // 63 // एवंभगवद्विरहप्रयुक्ततापक्लेशरुपमुख्यसाधनमुक्वाततएवमुख्यफलमाप्ति रित्याहुः नालमिति याउपाश्रितान् उक्तविरहतापनिवृत्तयेसमीपमाश्रयतः देवान् स्वस्यसर्वस्वं निःशेषद्रव्यभूतं / स्वमार्गेहरेरेवार्थत्वात् तथा रसात्मकं आनंदरूपं तं पुरुषोत्तमं प्रापिपत् प्रापितवान् अपूर्वस्यआप्लव्याप्ताबित्यस्य |णिजन्तस्पलुडिरुपं कीदृशानदैवान् अप्रयत्नान् निःसाधनान् निःसाधनजनोद्धारकरणत्वात्स्वस्य पतिपत्तिनिवेदनाति || रिक्तसाधनरहितान् रजोनिवृत्यादैन्याविनावेनत्याजितेतरसाधनाभिमानांस्तांस्तंप्रापिपदितियुक्तम् स्वसर्वस्वस्यापि दामवर्णनादत्यौदार्यबोधितम् अतएवअदेयदानदक्षइत्यभिधानम् इतरसाधनासाध्यत्वदर्शयन्ति योगेत्यादि किदृर्शतं / all पूर्व प्राक्तनाः साधनाभिमानिनोयोगादिवलैः योगोबहिमुखचित्तपंचविधवृत्तीनामान्तर्मुख्यसंपादनमात्ररूपः योग / |श्चित्तवृत्तिनिरोधइतिपातउजलसूत्रात सौत्रलक्षणंतु चित्तादिपदविवरणभूतैरग्रिममूत्रैःप्रपंचितंतद्भाष्येभ्यासेन अस्य searcassease For Private and Personal Use Only