________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir + H |क्तिमीमांसाद्वितीयाध्यायप्रथमान्हिकेसूश्यते सन्मानबहुमानप्रीतिविरहेतरविचिकित्सामाहिमख्यातितदर्थप्राणस्थानत दीयतासर्वतद्भावाऽपातिकूल्यादीनिस्मरणेभ्योबाहुल्यातइति तथाचयःस्वंआत्मानंआगतानां शरणंभाप्तानां अधिक रजस्कानारजोगुणाधिक्यवतामपिसष्ठवर्गानांवैष्णवीभूतब्राह्मणादीनां स्वच्छतांनर्मल्यवितनुते रजःक्लीबंगुणांतरे आर्तवेचपरागेचरेणुमात्रेचदृश्यतइति वर्णोद्विजादिशुक्लादियशोगुणकथासुचेतिचमेदिनी किकुर्वन् अच्युतस्यविरह BestsetesttesttREDEBRECELESEBBBBastean स्वागताधिकरजस्कसुवर्णस्वच्छतांवितनुतेऽच्युततापम् // पोददत्पररसोत्तररुच्युतमुकुंदवदनानलमीडे // 63 // तापं अच्युतं अखंडितं तत् तापंवाददत्सन् तत्रप्रयोजनं परति परःसर्वोत्तमो योरसो भक्तिःतस्ययत् उत्तरवियो गरूपमुत्तरदलं तत्ररुच्यै अभिरुच्यै वियोगदलानुभवायेतियावत् यद्वापरेसर्वातीतेरसे आनंदरूपेपुरुषोत्तमेउत्तरा उ तमा रुचिःप्रीतिः तदर्थ तं वल्लभाख्यं मुकुंदवदनानलं भगवन्मुखाग्निं इंडे स्तौमि वन्हिरापि स्वआगतस्यद्रावणाद्य र्थस्वस्मिस्थापितस्य अधिकरजस्कस्यबहुधूलिमलिनस्यापिसुवर्णस्यहेम्नः अच्युतं अखंडस्वतापंदददेवविमलतांक 00000000000000000000000psaraRDEcart For Private and Personal Use Only