SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir + H |क्तिमीमांसाद्वितीयाध्यायप्रथमान्हिकेसूश्यते सन्मानबहुमानप्रीतिविरहेतरविचिकित्सामाहिमख्यातितदर्थप्राणस्थानत दीयतासर्वतद्भावाऽपातिकूल्यादीनिस्मरणेभ्योबाहुल्यातइति तथाचयःस्वंआत्मानंआगतानां शरणंभाप्तानां अधिक रजस्कानारजोगुणाधिक्यवतामपिसष्ठवर्गानांवैष्णवीभूतब्राह्मणादीनां स्वच्छतांनर्मल्यवितनुते रजःक्लीबंगुणांतरे आर्तवेचपरागेचरेणुमात्रेचदृश्यतइति वर्णोद्विजादिशुक्लादियशोगुणकथासुचेतिचमेदिनी किकुर्वन् अच्युतस्यविरह BestsetesttesttREDEBRECELESEBBBBastean स्वागताधिकरजस्कसुवर्णस्वच्छतांवितनुतेऽच्युततापम् // पोददत्पररसोत्तररुच्युतमुकुंदवदनानलमीडे // 63 // तापं अच्युतं अखंडितं तत् तापंवाददत्सन् तत्रप्रयोजनं परति परःसर्वोत्तमो योरसो भक्तिःतस्ययत् उत्तरवियो गरूपमुत्तरदलं तत्ररुच्यै अभिरुच्यै वियोगदलानुभवायेतियावत् यद्वापरेसर्वातीतेरसे आनंदरूपेपुरुषोत्तमेउत्तरा उ तमा रुचिःप्रीतिः तदर्थ तं वल्लभाख्यं मुकुंदवदनानलं भगवन्मुखाग्निं इंडे स्तौमि वन्हिरापि स्वआगतस्यद्रावणाद्य र्थस्वस्मिस्थापितस्य अधिकरजस्कस्यबहुधूलिमलिनस्यापिसुवर्णस्यहेम्नः अच्युतं अखंडस्वतापंदददेवविमलतांक 00000000000000000000000psaraRDEcart For Private and Personal Use Only
SR No.020876
Book TitleVallabhacharya Stuti Ratnawali Prakash Sahit
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy