SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsur Gyarmander स्मरणमात्रेणाप्पातपनाशकत्ववर्णनाद्वितीयोविभावनाभेदः लक्षणंतुकुवलयानंदे हेतूनामसमग्रत्वेकार्योत्पत्तिश्वसामते ति दंडिमतेतु विशेषोक्तिरियं स्वतलस्थितिरुपसाधनवैकल्येपिआतपशमनवर्णनेनवर्येप्रभावातिशयाख्यविशेषत्रका शनात् उक्तंचतेन गुणजातिक्रियादीनांयत्तुवैकल्यदर्शनम् विशेषदर्शनायवसाविशेषोक्तिरिष्यते नकठोरंनवातीक्ष्णमा युधंपुष्पधन्वनः तथापिजितमेवासीदमुना वनत्रयमित्यादि नचेहतैष्ण्पकाठिन्ययोःकंठरवेणनिषेधात्मकतेचतदभावा दलंकारामावःशक्यः अपिशब्दबलेननिषेधस्यगम्यमानत्वात् उक्तकारिकाव्याख्यानेमालिन्यपोंच्छिन्यांअत्रगुणजाति क्रियाःक्वचिद्वर्णनीयगताःक्वचित्तदीयोपकरणगताश्चबोध्याः गुणादिवैकल्यंक्वचिच्छाब्दं क्वचिद्गम्यमितिप्रेमचंद्राक्तेः सन्नंदनोत्पादकइत्यत्रषष्ठोविज्ञावनाभेदः लक्षणंतुकुवलयानंदे कार्यात्कारणजन्मापिदृष्टाकाचिद्विभावनोत शार्दूलविक्री डितंवृत्तम् // 50 // एवंस्तुत्वातादृशचरित्रैविप्रकुलमुज्ज्वलीकृतमित्याशयेनाहुः सत्पात्रेति स महीसुराणां कुले वैशे बन्देवा श्रीवल्लभाख्यो दीपकः अलमत्यर्थं चकास्ति दीप्यते भगवज्ञानहेतुत्वात्तद्विरहोद्दीपनाद्वादीपकत्वम् दीपोप प्रियातेजसापकाशकत्वाल्लमोभवतिइदमेवश्लेषणसमर्थयन्ति सत्पात्रेत्यादिविशेषणत्रयेण यःसत्पात्रायोग्यरूपाल मणभट्टादुदितः आविहितः यद्वा सत्पुरुषाणां पात्रा पालकेन भगवता हेतुभूतेनउदयंप्राप्तः यस्यप्रसादाद्वागीशाइतिपुर / पोसमनामसहस्रतेरेवकथनात् अथवा सत्पात्रा सत्पालकेन समीचीनसोमादिहविःपिवतीतितादृशेनवायज्ञियवन्हि For Private and Personal Use Only
SR No.020876
Book TitleVallabhacharya Stuti Ratnawali Prakash Sahit
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy