SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 14 वास्तोणांचशाखासुसत्वात् पदंव्यवसितत्राणस्थानलक्ष्मांधिवस्तुषु दंतविप्रांडजाद्विजाइतिचामरः उपनपनाल्पद्वितीयजन्म सत्वाद्विजशब्दःक्षत्रवैश्ययोरपिप्रसिद्धःअन्यच्च यः स्मरणेनापि अवातपक्लमशमः संसाररूपाहुःसहसूर्यप्रकाशाजन्या याम्लानिस्तन्छामकः एतेनमोक्षदानंदर्शितम् तस्यसद्रियैःकृष्णसंबंधरुपत्वात् सचतत्तदध्यासजनकस्वरूप विस्मारकाहंताममतात्मकस्यसंसारस्पनिवृत्त्याभगवत्संबधित्वस्पस्फूतौ जीवादिपंचकेक्रमादानंदादिपंचकाविर्भावात्सं पद्यतइतिसर्वमवदातम् एतावतार्थचतुष्टयमप्यतोलस्यतइतिसिद्धम् एषांचलौकिकधर्मादिभ्योविलक्षणत्वादक्षय्यत्वम् / अर्थकामयोराकांक्षणीयत्वंच एतच्चतुष्कस्वरूपंतुश्रीमत्प्रभुचरणैर्वृत्रासुरचतुःश्लोक्यामेकैकस्मिन्पोएकैकपुमर्थस्फुटी: F कुर्वद्भिः पुष्टिमार्गेहरेर्दास्यधर्मार्थोहरिरेवहि कामोहरिदिदृवमोक्ष कृष्णस्यचे वमितिलक्षणकथनपूर्वकंप्रदर्शितम् अE परंच यः सनन्दनोत्पादकः स्वयंभक्तिप्रदानात्सतामानन्दजनकः तेनपंचमपुमर्थोपिसंगृहीतः अथवासत्पुत्रप्रादुर्भाव कः अतःस्वतिरोभावेपिप्रभुचरणादिद्वारापंचमपुरुषार्थभूतभक्तिसहितंचतुष्टयंसददातीतिफलितम् त्रिदशशारखीत. समीचीनेनन्दनाख्येस्वर्गोपवनेनिष्पन्नोनतुस्वयंतदुत्पादकः अतएवचित्रत् आश्चर्यपोषकः एवंकल्पदुमत्वेपिवैल क्षण्यात् तयाचाभीप्सितंलप्स्यतएवेतिपूर्वणानुसंधानम् अत्रसच्चिदानन्दपूर्णत्वाद्युत्कृष्टधर्मप्रतिपादनादाधिक्यपर्यवसा पिअभेदरूपकम् सच्चकल्पवृक्षविरुद्धधर्मप्रतिपादनाविरुद्धरूपकंव्यतिरेकरूपकंवा लक्षणादिकंतूक्तंश्रीमल्लक्ष्मणेत्यादौ TEEEEEEEEEEEEEEEEEEEमा For Private and Personal Use Only
SR No.020876
Book TitleVallabhacharya Stuti Ratnawali Prakash Sahit
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy