SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -95 : ९.५] धीरवजा ९. धीरवज्जा [धीरपद्धतिः । 91) अप्पाणं अमुयंता जे आरंभंति दुग्गमं कज्जं । परमुहपलोइयाणं ताणं कह होइ जयलच्छी॥१॥ 92) सिग्धं आरुह कज्ज पारद्धं मा कह पि सिढिलेसु । पारद्धसिढिलियाई कज्जाइ पुणो न सिझति ॥२॥ 93) अच्छउ ता इयरजणो अंगे च्चिय जाइ पंच भूयाई। ताहं चिय लज्जिज्जइ पारद्धं परिहरंतेण ॥३॥ 4) झीणविहवो वि सुयणो सेवइ रनं न पत्थए अन्नं । मरणे वि भइमहग्धं न विक्किणइ माणमाणिकं ॥४॥ 95) बे मग्गा भुवणयले माणिणि माणुनयाण पुरिसाणं । अहवा पावंति सिरिं अहव भमंता समप्पंति ॥ ५॥ •wwwwwwwwwwwwwwwww ___91) [ आत्मानममुञ्चन्तो य आरभन्ते दुर्गमं कार्यम् । परमुखाचलोकिनां तेषां कथं भवति जयलक्ष्मीः ।। ] आत्मानममुञ्चन्तो य आरभन्ते दुर्गमं कार्य परमुखावलोकिनां तेषां कथं जयलक्ष्मीर्भवति ।। ९१ ।। 92) [ शीघ्रमारोह कार्य प्रारब्धं मा कथमपि शिथिलय । प्रारब्धशिथिलितानि कार्याणि पुनर्न सिध्यन्ति ॥] शीघ्रमारभस्व कार्य, प्रारब्धं मा कथमपि शिथिलय । प्रारब्ध शिथिलितानि कार्याणि पुनर्न सिध्यन्ति ।।९२।। 93) [ आस्तां तावदितरजनोऽङ्ग एव यानि पञ्च भूतानि । तेभ्य एव लज्ज्यते प्रारब्धं परिहरता ।। ] आस्तां तावदितरजनः । अङ्गस्थितानि यानि पञ्च भूतानि पृथिव्यप्तेजोवाय्वाकाशास्तेभ्य एव लज्ज्यते प्रारब्धं परिहरता त्यजता पुरुषेण ।। ९३ ।। ___94) [क्षीणविभवोऽपि सुजन: सेवतेऽरण्यं न प्रार्थयतेऽन्यम् । मरणेऽप्यतिमहाघ न विक्रीणाति मानमाणिक्यम् ।। ] क्षीणविभवोऽपि सुजनः सेवतेऽरण्यं प्रार्थयते नान्यम् । मरणेऽप्यतिमहा न विक्रीणाति मानमाणिक्यम् । धीरा दरिद्रिणोऽपि मरणभाजोऽपि मान मुक्त्वान्यं न प्रार्थयन्त इति भावः ।। ९४ ॥ 95) [ द्वौ मार्गों भुवनतले मानिनि मानोनतानां पुरुषाणाम् । अथवा प्राप्नुवन्ति श्रियमथवा भ्रमन्तः समाप्यन्ते ।। ] द्वावेव मार्गों भुवनतले For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy