SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -445*1] पंथियवज्जा 438*4) सा सुहय सामलंगी जा सा नीसाससोसियसरीरा। आसासिज्जइ' सहसा जाव न सासा समप्पंति ॥ ४॥ 438*5) परपुरपवेसविनाणलाहवं सुहय सिक्खियं कत्थ । जेण पविट्ठो हियए पढम चिय दंसणे मन्झ ॥ ५ ॥ पंथियवज्जा। 445*1) उद्धच्छो पियइ जलं जह जह विरलंगुली चिरं पहिओ। पावालिया वि तह तह धारं तगुयं पि तणुएइ ॥ १॥ बालक, अहं दूती न । तस्याः प्रियोऽसीति नास्माकं कोऽपि व्यापारः । सा म्रियते तव विरहे, इति तब अयशः । तेन कारणेन धर्माक्षरं भणामः ।। ४३८*३ ।। ___438*4) [सा सुभग श्यामलाङ्गी या सा नि:श्वासशोषितशरीरा | आश्वास्यते सहसा यावन्न श्वासाः समाप्यन्ते ।। ] हे सुभग मा श्यामलाङ्गी वर्तते सर्वदा मुग्धा । या सा निःश्वासशोषितशरीरा । सा सहसा आश्वास्यते, यावत् श्वासा न समाप्यन्ते ।। ४३८*४ ॥ 438*5) [ परपुरप्रवेश विज्ञानलाघवं सुभग शिक्षितं कुत्र । येन प्रविष्टो हृदये प्रथम एव दर्शने मम ।। ] हे सुभग परपुरप्रवेश विज्ञानलाघवं क्व शिक्षितम् । येन कारणेन प्रथमदर्शन एव मम हृदये प्रविष्टोऽसि । अतः कारणात् तव परकायप्रवेशिनी विद्या गुव:( ? अपूर्वा ?) ॥४३८४५।। ___445*1) [ ऊर्धाक्षः पिबति जलं यथा यथा विरलागुलिः चिर पथिकः । प्रपापालिकापि तथा तथा धारां तनुकामपि तनूकरोति ॥7 'पथिको यथा यथा ऊर्धाक्षो जलं पिबति । किंविशिष्टः पथिकः । विरलंगुली विरला अङ्गुलयो यस्य । कथं यथा भवति । चिरं यथा भवति । पावालिया वि प्रबोलितापि (?) तथा तथा वारिधारां तनुकामपि तनुजलम् एति ( ? तनुजलां करोति ) ॥ ४४५*१ ।। 1 Better to read आसासिज्जउ (आश्वास्यताम् ). 2 Cf. Gatha No. 402 3.Cf. Hala 161, and Kuvalayanada, यथाध्वाक्षः पिबत्यम्बु etc. For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy