SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २५२ वजालग्गं 421*2) कस्स कहिज्जति फुडं दूइविणट्ठाइ सहि कज्जाई । अहवा लोयपसिद्धं न फलंति समक्कडारामा ॥ २ ॥ Acharya Shri Kailassagarsuri Gyanmandir [ 421-2 ओलुग्गावियावज्जा । 438 * 1 ) सादियहं चिय पेच्छइ नयणा पडियाइ दप्पणतलम्मि । एहि तुमं दिट्ठो सि सुहय दोहिं पि अच्छीहिं ॥ १ ॥ 438 * 2 ) दुक्खे हि वि तुह विरहे बालय दुक्खं ठियं, अह च्चाए । अंसूजलेहि रुण्णं नीसासेहिं पि नीससियं ॥ २ ॥ 438*3) बालय नाहं दूई तीइ पिओ सित्ति नम्ह वावारो । सा मरइ तुज्झ अअसो त्ति तेण धम्मक्खरं भणिमो ॥ ३ ॥ हितक्लेशः, तस्य हितक्लेशस्य । तु पुनः । गिरितनया पार्वती ईर्ष्या कुर्वती, अद्यापि न प्रसीदति न प्रसन्ना भवति || ४२१*१ ।। " 421*2) [ कस्य कथ्यन्ते स्फुटं दूतीविनष्टानि सखि कार्याणि । अथवा लोकप्रसिद्धं न फलन्ति समर्कटारामाः ।। ] हे मामि सखि स्फुटं प्रकटं दूती विनष्टानि कार्याणि कस्य कथ्यन्ते । अथवा, एतल्लोकप्रसिद्धं वर्तते यत् समर्कटारामा : मर्कटसहिता आरामाः कथं फलन्ति ॥ ४२१*२ ॥ 438 + 1 ) [ सा दिवसमपि प्रेक्षते नयने पतिते दर्पणतले । एताभ्यां त्वं दृष्टोऽसि सुभग द्वाभ्यामप्यक्षिभ्याम् ॥ ] सा काचिन्नायिका दर्पणतले पतितानि ( ? पतिते ) नयनानि ( ? नयने ) दिवसमपि प्रेक्षते । अन्यच्च भति । हे सुभग, आभ्यां द्वाभ्याम् आक्षिभ्यां त्वं दृष्टोऽसि । एतावता क्व वजिष्यसीति रहस्यम् ।। ४३८* १ ।। 438 * 2 ) [ दुःखैरपि तव विरहे बालक दुःखं स्थितम्, अथ त्यागे । अश्रुलैरपि रुदितं निःश्वासैरपि (च) निःश्वसितम् ।। ] हे बालक तव विरहे दुःखैरपि दुखं स्थितम् । अथ त्यागेऽप्यश्रुजलै रुदितम् । निःश्वासैरपि निःश्वसितम् का कथा परेषाम् || ४३८२ ॥ For Private And Personal Use Only 438*3 ) [ बालक नाहं दूती तस्याः प्रियोऽसीति नास्माकं व्यापारः । सा म्रियते तव अयश इति तेन धर्माक्षरं भणामः ॥ ] हे 1 Cf. Gatha No. 438.
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy