SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org -263*1] हंसवज्जा २३३ 252*2) तं किंपि परसं पंकयस्स भमिऊण छप्पओ छिवइ । नलिणीण जेण कढइ आमूलगयं पि मयरंदं ॥ २ ॥ 252*3) इंदिंदिर मा खिज्जसु दे निलसु कहिं पि मालईविरहे । हियइच्छियाइ नहु संपति दिव्ये पराहुत्ते ' ॥ ३ ॥ .252*4) बहुगंधलुद्ध महुयर कमलउडणिरुद्ध खिजसे कीस । अहवा वसणासत्ता अने वि सुहं न पावंति ॥ ४ ॥ ~^^^ Acharya Shri Kailassagarsuri Gyanmandir हंसवजा | 263* 1 ) वच्चिहिसि तुमं पाविहिसि सरवरं राय हंस, किं चोज्जं । माणससरसारिक्खं पुहवि भमंतो न पाविहिसि ॥ १ ॥ पाटलानि महति । किं कृत्वा । विकटकेसरमकरन्दोद्दान सुरभिशतपत्रं मुक्त्वा । तो मधुकरः । मधु मदिरां करोति इति मधुकरः । योऽसौ मधुकरस्तस्य चेतनाचातुर्यं न भवति ।। २५२*१ ।। 252 * 2 ) [ तं किमपि प्रदेशं पङ्कजस्य भ्रान्ता षट्पदः स्पृशति । नलिनीनां येन कर्षति आमलगतनपि मकरन्दम् || ] षट्पदः पङ्कजस्य “कमलस्य भ्रान्त्वा किमपि प्रदेशं स्पृशति, येन उपायेन नलिनीनाम् आमूल-गतमपि मकरन्दमाकर्षति ।। २५२२ ।। 252*3 ) [ इन्दिन्दिर मा विद्यस्व प्रार्थये निलय कुत्रापि मालती'विरहे । हृदयेप्सितानि न खलु संपतन्ति दैवे पराग्भूते ।। ] हे इन्दिन्दिर "भ्रमर मा खिद्यत्र । 'दे' इति अभ्यर्थनायाम् । कथमपि मालतीविरहे सति तर्हि निल (य) स्त्र स्वस्थो भत्र दैवे पराङ्मुखे सात हृदयेतानि न - सम्पद्यन्ते ।। २५२*३ ॥ 252*4 ) [ बहुगन्धलुब्ध मधुकर कमलपुटनिरुद्ध खिद्यसे कस्मात् । अथवा व्यसनासक्ता अन्येऽपि सुखं न प्राप्नुवन्ति ।। ] बहुगन्धमुग्ध मधुकर कमलपुटनिरुद्धः कस्मात् त्वं खिद्यसे रुदनं करोषि । अथवा व्यसनासक्ताः प्राणिनोऽन्येऽपि सुखं न प्राप्नुवन्ति ।। २५२४ ।। 263*1 ) [ वजिष्यसि त्वं प्राप्स्यसि सरोवरं राजहंस, किं चित्रम् । • मानससरः सदृक्षं पृथिवीं भ्रमन् न प्राप्स्यसि ।। ] सुगना ॥ २६३*१ ।। 1 Cf. Gatha No. 245. For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy