SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir જરૂર वज्जालग्गं [226*1 करहवज्जा। 226*1) दे जं पितं पि अहिलससु पल्लुवं मा कहि पि' रे करह। उडमुहदीहसासो वल्लि सरंतो विवज्जिहिसि ॥१॥ 226*2) कह वि तुलग्गावडियं महुपडलं चक्खिऊण मा खिज । हियइच्छियाइ कत्तो अणुदियहं करह लभंति ॥२॥ 226*3) नीसससि रुयसि खिज्जसिजूरसिचिंतेसिभमसि उब्बिबो। सा मरणस्स कए णं करह तए चक्खिया वल्ली ॥३॥ . इंदिदिरवज्जा। 252*1) मोत्तण वियडकेसरमयरंदुद्दामसुरहिसयवत्तं । ज महइ मायरो पाडलाइ तं केण व गुणेण ॥१॥ 226*1) [ अहं प्रार्थये, यदपि तदपि अभिलषस्व पल्लवं मा कुत्रापि रे करभ । ऊर्धमुख दीर्घश्वासो वल्ली स्मरन् विपत्स्यसे ।। ] दे इति प्रार्थनायाम् । रे करभ यमपि तमापि पल्लवं कथमपि मा अभिलषस्त्र, अभिलाषं मा कुरुष्व | ऊर्धमुखो दीर्घश्वासो वल्ली स्मरन् सन् विपत्स्यसे विपत्ति प्राप्स्यसि ।। २२६* १ ॥ 226*2) [ कथमपि यदृच्छापतितं मधुपटलमास्वाद्य मा खिद्यस्व । हृदयेदिसतानि कुतो अनुदिवसं करभ लभ्यन्ते ।। ] रे करभ, कथमपि मघुपटलनास्वाद्य मा खिद्य स्त्र । किंविशिष्टं मधुपटलम् । तुलग्गावडियं । अटमटान्यायेन ( ? ) संप्राप्तम् । रे करभ, अनुदिवसं दिनं दिनं प्रति हृदयेप्सितानि कुतो लभ्यन्ते ॥ २२६*२ ।। 226*3) [ निःश्वसिषि, रोदिषि, खिद्यसे, क्षीयसे, चिन्तयसि भ्रमसि उद्विग्नः । सा मरणस्य कृते खलु करभ त्वया आस्वादिता वल्ली ।।] हे करभ, सा वल्ली त्वया मरणस्य कृते आस्वादिता । कथम् । निश्वःसिषि, रोदिषि, खिद्यसि, जर सि रणरणसि, चिंतेसि स्मरसि उद्विम्बः सन् विकलितः सन् भ्रमसि । अतः कारणान्मरणमेव सावशेषम् ॥ २२६*३ ॥ 252*1) [ मुक्ता विकटकेसरमकरन्दोदामसुर भिशतपत्रम् । यत् काङ्क्षति मधुकरः पाटलानि तत् केन वा गुणेन । ] मधुकरो भ्रमरो यत् 1 The commentator seems to have read कहं पि ( = कथमपि ). For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy