SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -705 : ७९.४ ] पुरिसणिदावज्जा ७९. पुरिसणिदावज्जा [ पुरुष निन्दापद्धतिः ] 702) उद्धुं वच्चैति अहो वयंति मूलंकुर व्व भुवणमि । विज्जाहिर करतो कुलाहि पुरिसा समुप्पन्ना ॥ १ ॥ 703) नियकम्मेहि वि नीयं उच्च पुरिसा लहंति संठाणं । सुरमंदिरषयरा उद्धृद्धमुहा य वच्चति ॥ २ ॥ १९१. 704) एक्कम्मि कुले एक्कम्मि मंदिरे ' एक्ककुक्लि संभूया । एक्को नरसयसामी अन्नो एकस्स असमत्थो ॥ ३ ॥ 705) सज्जण सलाहणिज्जे पयम्मि अप्पा न ठाविओ जेहिं । सुसमत्था जे न परोवयारिणो तेहि वि न किंपि ॥ ४ ॥ प्रसृताक्षि तेन गतेन (वा) । यस्य कृते रणरणको न गृहे गृहे. भवति ।। ७०१ ॥ 702) [ ऊर्ध्वं व्रजन्त्यधो व्रजन्ति मूला कुरा इव भुवने । विद्याधिके कुतः कुलात् पुरुषाः समुत्पन्नाः ||] पुरुषा ऊर्ध्वं व्रजन्ति अधो व्रजन्ति मूलाकुरा इव भुवनतले । विद्याधिके कुतः कुलात् पुरुषाः समुत्पन्नाः ।। ७०२ ।। | 703 ) [ निजकर्मभिरपि नीचमुच्चं पुरुषा लभन्ते संस्थानम् । सुरमन्दिरकूपकरा ऊर्ध्वाधोमुखाश्च व्रजन्ति ।। ] निजकर्मभिरेव पुरुषा नीचमुच संस्थानं लभन्ते । क इव । सुरमन्दिरकूपकरा ऊर्ध्वाधोमुखा व्रजन्ति । कूपस्थितला रिक्तभृता सती नीचोच्चं स्थानं प्राप्नोति ।। ७०३ ॥ 704) [ एकस्मिन् कुल एकस्मिन् मन्दिर एककुक्षिसंभूतौ । एको नरशतस्वाम्यन्य एकस्यासमर्थः ॥ ] एकस्मिन् गृहे, एकस्मिन् कुले, क कुक्षौ समुद्भूतौ द्वौ भवतः । तन्मध्य एको नरशतस्वामी, अन्यश्चैकस्यापि ' भर्तुं न समर्थः ।। ७०४ ॥ For Private And Personal Use Only 705) [ सज्जन श्लाघनीये पद आत्मा न स्थापितो यैः । सुसमर्था न परोपकारिणस्तैरपि न किमपि ।। ] सज्जन श्लाघनीये पद आत्मा यैर्नीरोपितस्तैः किमपि प्रयोजनं नास्ति । ते निरर्थका इत्यर्थः । न केवलमेते । सुष्ठु समर्था अपि ये न परोपकारिणो भवन्ति, तैश्चापि किम् । परोपकारं 1 G, I एक्कम्मि घरे एक्कम्मि कुले 2G किंचि
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy