SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बजालग्गं [697 : ७७.५697) सम्वत्तो वसइ धरा संति नरिंदा गुणा वि अग्छति । ता किं सहति गुणिपो अणायरं अस्थवंताणं ॥५॥ ७८. गुणसलाहावज्जा [ गुणश्लाघापद्धतिः | 698) जस्स न गेण्हंति गुणा सुयणा गोट्ठीसु रणमुहे सुहडा। नियजणणिजोवणुल्लरणेण किं तेण जाएण ॥ १॥ 699) किं तेण जाइएण वि पुरिसे पयपूरणे वि असमत्थें । जेण न जसेण भरियं सरि व्व भुवणंतरं सयलं ॥२॥ 700) देसे गामे नयरे रायपहे तियचउकमग्गे वा। जस्स न पसरइ कित्ती धिरत्थु किं तेण जाएण ॥ ३ ॥ 701) किं तेण आइपण व किंवा पसयच्छि तेण व गएण । जस्स कए रणरणयं नयरे न घराघरं होई ॥४॥ मस्मभ्यं देहि । कया । सडीए द्रव्यविनिमयेन । यतः कलिकाले कि क्रियते, गुणैः प्रभवो न गृह्यन्ते ॥ ६९६ ।। 697) [ सर्वतो वसति धरा सन्ति नरेन्द्रा गुणा अप्यन्ति । तत् किं सहन्ते गुणिनोऽनादरमर्थवताम् ॥ ] सर्वतो धरा वसति, नरेन्द्राः सन्ति, गुणा अप्यय॑न्ते । ततः किं सहन्ते गुणिनोऽनादरमर्थवताम् । यदि सर्वत्र वासः, सर्वत्र नरेन्द्राः, सर्वत्र गुणाः पूज्यन्ते ॥ ६९७ ।। 698) [ यस्य न गृहन्ति गुणान् सुजना गोष्ठीषु रणमुखे सुभटाः । निजजननीयौवनोच्छेदकेन किं तेन जातेन ॥ ६९८ ।।] 699) [ किं तेन जातेनापि पुरुषेण पदपूरणेऽप्यसमर्थेन । येन न यशसा भृतं सरिद्वद् भुवनान्तरं सकलम् ।। ] किं तेन जातेनापि पुरुषेण पदपूरणेऽप्यसमर्थेन, येन यशसा सकलं सरिद्वद् भुवनान्तरं न भृतम् ।। ६९९ ।। ___700) [ देशे ग्रामे नगरे राजपथे त्रिकचतुष्कमार्गे वा। यस्य न प्रसरति कीर्तिर्धिगस्तु किं तेन जातेन ।। ७०० ।।] 701)[ किं तेनागतेन वा किं वा प्रस्ताक्षि तेन वा गतेन । यस्य कृते रणरणको नगरे न गृहे गृहे भवति ।। किं तेनागतेन वा किं वर For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy