SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वजालग्गं 689) जं जाणइ भइ जणो गुणाण विवाण अंतरं गरुयं । लभ गुणेहि विद्ववो विहवेहि गुणा न घेप्पंति ॥ ५॥ 690) ठाणं गुणेहि लब्भइ ता गुणगहणं अवस्त कायच्छं । हारो विनेय पावर गुणरहिओ तरुणिथणवहं ॥ ६ ॥ 691) पासपरिसंठिओ वि हु गुणहीणे किं करे गुणवंतो । जायंधयस्स दीवो हत्थकओ निष्फलो च्चेय ॥ ७ ॥ 692 ) परलयनयाणं पि हु पच्छत्ताओ न ताण पुरिसाणं । जाण गुणुच्छाहेणं जियंति से समुत्पन्ना ॥ ८ ॥ [ 689 : ७६.५ भवति । तदुत्पन्नं च रत्नं च तद्भवति यदनर्घ्यम्' । जात्या किमिव क्रियते,. गुणैर्दोषाः प्रोच्यन्ते ॥ ६८८ ॥ 689 ) [ यज्जानाति भणति जनो गुणानां विभवानामन्तरं गुरुकम् । लभ्यते गुणैर्विभवो विभवैर्गुणा न गृह्यन्ते ।। ] यब्जानाति भणति जनो गुणानां विभवानां च महदन्तरम् । विभवो गुणैर्लभ्यते, विभवेन गुणा न गृह्यन्ते, न लभ्यन्त इति ॥ ६८९ ॥ 690) [ स्थानं गुणैर्लभ्यते तद्गुणग्रहणमवश्यं कर्तव्यम् । हारोऽपि नैव प्राप्नोति गुणरहितस्तरुणीस्तनपट्टम् || ] स्थानं गुणैर्लभ्यते, ततो गुणग्रहणमवश्यमेव कर्तव्यम् । एतदेव दृष्टान्तेनोपोद्बलयति । हारोऽपि - आस्तां तावत् सचेतनः पुरुषः- नैव प्राप्नोति गुणरहितस्तरुणीस्तनपट्टम् || ६९० ॥ 691) [ पार्श्वपरिसंस्थितोऽपि खलु गुणहीने किं करोति गुणवान् । जात्यन्धकस्य दीपो हस्तकृतो निष्फल एव ॥ ] पार्श्वे परिसंस्थितोऽपि गुणहीने किं करोति गुणवान् । जात्यन्धस्य दीपो हस्तकृतो निष्फल एव ॥ ६९१ ॥ For Private And Personal Use Only 692) परलोकगतानामपि खलु पश्चात्तापो न तेषां पुरुषाणाम् । येषां गुणोत्साहेन जीवन्ति वंशे समुत्पन्नाः ॥ ] येषां गुणोत्साहेन कुलोत्पन्ना अपि पुरुषा जीवन्ति, तेषां पुरुषाणां परलोकगतानामपि खलु न पश्चात्तापः । 11 यदनर्वेयम्
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy