SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -688 : ७६.४] गुणवज्जा ७६. गुणवज्जा [ गुणपद्धतिः ] (685) जइ नत्थि गुणा ता किं कुलेण गुणिणो कुलेण न हु कज्ज। कुलमकलंकं गुणवज्जियाण गरुयं चिय कलंकं ॥१॥ 686) गुणहीणा जे पुरिसा कुलेण गव्वं वहति ते मूढा। वंसुप्पन्नो वि धणू गुणरहिए नत्थि टंकारो ॥२॥ 687) जम्मंतरं न गल्यं गरुयं पुरिसस्स गुणगणारहणं । मुत्ताहलं हि गरुयं न हु गरुयं सिप्पिसंपुडयं ॥३॥ 688) खरफरसं सिप्पिउडं रयणं तं होइ जे अणग्धेयं । जाईइ किं व किजइ गुणोहे दोसा फुसिज्जति ॥४॥ wwwwwwwwwwwwwww w ___ 685) [ यदि न सन्ति गुणास्तत् किं कुलेन, गुणिनः कुलेन न खल कार्यम् । कुलमकलकं गुणवर्जितानां गुरुक एव कलङ्कः ॥ ] यदि न सन्ति गुणास्ततः किं कुलेन । गुणिनो गुणवतः कुलेन न खलु कार्यम् । गुणवर्जितानां नराणाम् अकलङ्कमपि कुलं गुरुतरः कलङ्कः । निर्गुणस्य कुलीनस्यापि कुलं कलङ्काय भवतीत्यर्थः ॥ ६८५ ।। 686) [ गुणहीना ये पुरुषाः कुलेन गर्व वहन्ति ते मढाः । वंशोत्पन्नमपि धनुः गुणरहितं नास्ति टणत्कारः ॥ ] गुणहीना ये पुरुषाः कुलेन " अहं कुलीनोऽस्मि " इति गर्व वहन्ति ते मूढा मूर्खाः । कथमेवं ज्ञायत इत्याह । तदेव पश्य । वंशोत्पन्नेऽपि धनुषि गुणरहिते नास्ति टणस्कारः । यद्यपि कुलोत्पन्नस्तथापि गुणरहितस्तुणाय भवति । यथा गुणरहितं धनुः पिंजनादतिरिच्यते (!) ॥ ६८६॥ 687) [ जन्मान्तरं न गुरु गुरु पुरुषस्य गुणगणारोहणम् । मुक्ताफलं हि गुरु न खलु गुरु शुक्तिसंपुटकम् ।। ] जन्मान्तरं न गुरु, पुरुषस्य गुणगणारोहणं गुरु । अमुमेवार्थमर्थान्तरेण विवृणोति । मुक्ताफलं स्फुटं गुरु, न पुनस्तदुत्पत्तिस्थानं शुक्तिसंपुटम् ॥ ६८७ ॥ 688) [ खरपरुषं शुक्तिपुटं रत्नं तद्भवति यदनय॑म् । जात्या किमिव क्रियते गुणैर्दोषाः प्रोञ्छयन्ते ।। ] अतिशयेन परुषं शुक्तिपुर्ट For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy