SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -613:६४.३] हियालीपज्जा ६४. हियालीवजा [हृदयवतीपद्धतिः] 611) विवरीयरया लच्छी बंभं दद्ळूण नाहिकमलत्थं । हरिणो दाहिणणयणं रसाउला कीस झंपेइ ॥१॥ 612) ढकसि हत्येण मुहं जं जंपसि अणिमिसं पलोयंतो। हसिरं च वहसि वयणं तुह नाह न निव्वुया दिट्ठी॥२॥ 613) जइ सा सहीहि भणिया तुज्झ मुहं पुण्णचंदसारिच्छं। ता कीस मुद्धडमुही करेण गंडस्थलं पुसइ'॥३॥ किविशिष्टम् । कृतरतिमकरन्दकलम् । नत्वा गौरीवदनस्य (पल्लव) ललितकमलसरोभ्रमरम् ॥ ६१०॥ 611) [ विपरीतरता लक्ष्मीब्रह्माणं दृष्टा नाभिकमलस्थम् । हरेदक्षिणनयनं रसाकुला कस्मास्पिदधाति ॥ ] विपरीतरता लक्ष्मी भिकमलस्थितं ब्रह्माणं दृष्टा हरेर्नारायणस्यैत्र दक्षिणं नयनं रसाकुला सती कथं पिदधाति । इदमुत्तरमत्र कथयन्ति पूर्वविदः । लक्ष्मीः किल कामार्ता ब्रह्माणमपि नाभिकमलस्थितं दृष्टा सुरतसुखं त्यक्तुमपारयन्ती लज्जामज्जदूदनकमला कथमसौ परमेष्ठी मामेवंकुर्वाणां द्रक्ष्यतीति चिन्ताचान्तचित्ता, "हुँ ज्ञातम् , अस्य भगवतो नयनद्वयी किल सूर्याचन्द्रमसौ। तर्हि यत्र सूर्यस्तत्र कमलं विकसति, तस्मिंश्चास्तमयमाने पयोजमपि संकुचति । अतो नाभिपाथोरुहं नारायणदक्षिणनयनसूर्याच्छादनेन संकुचेदिति' (दक्षिण )नयनं पिदधे भगवत्युदधिजेति ।। ६११ ॥ 612) [छादयसि हस्तेन मुखं यज्जल्पस्यनिमिषं प्रलोकयन् । हसनशीलं च वहसि वदनं तव नाथ न निर्वृता दृष्टिः ।। ] पिदधासि यद् हस्तेन मुखम् , अनिमिषं प्रलोकयन् यज्जल्पसि, हसनशीलं यद्वदनं वहसि, हे नाथ तव न निवृता दृष्टिः । एतावता सापराधो भवानिति ।। ६१२ ॥ 613) [यदि सा सखीभिर्भणिता तव मुखं पूर्णचन्द्रसदृक्षम् । तत् कस्मान्मुग्धमुखी करेण गण्डस्थलं प्रोञ्छति ॥ ] यदि सा सखीभिरेवं भणिता। कथम् । हे सखि तव मुखं पूर्णिमाचन्द्रसदृक्षम्। इदानीं ततः 1G, I फुसइ 2G संकुचत्विति For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy