SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -573 : ५९.१४ ] वेसावज्जा 570) संपत्तियाइ काल गमेतु सुलहाइ अप्पमुल्लाए। देउलवाडयपत्तं तुणतीलं अइमहग्यं॥ ११॥ 571) वेसाण कवडसयपूरियाण सम्भावणेहरहियाणं । अत्थरहिओ न रुञ्चइ पञ्चक्खो कामदेवो वि ॥ १२॥ अत्थस्स कारणेणं चुंबति मुहाइ वंकविरसाई। अप्पा वि जाण वेसो को ताण परो पिओ होइ ॥१३॥ 573) सुपमाणा य सुसुत्ता बहुरूवा तह य कोमला सिसिरे । कत्तो पुण्णेहि विणा वेसा पडिय व्व संपडइ ॥ १४ ॥ गन्तुमपि न युज्यते, सर्वदोषाविष्करणात् । के के दोषा इत्याह । कुललाछनमकीर्तिरर्थक्षयोऽशीलसंवासः ॥ ५६९ ॥ 570) [ बालया कालं गमय सुलभयाल्पमूल्यया । देवकुलवाटकपत्रं त्रुटनशीलमतिमहाघम् ॥] 'हे पुत्रि संपत्रिकया त्वं कालं गमय । किं विशिष्टा संपत्रिका । सुलभा सुप्रापा । पुन: किंविशिष्टा । अल्पमूल्या। हे पुत्रि देवकुलवाटकपत्रं त्रुटनशीलं त्रुटितत्परम् अतिमहाघु बहूमूल्य मित्यर्थः ।। ५७०॥ 571) [ वेश्याभ्यः कपटशतपूरिताभ्यः सद्भावस्नेहर हिताभ्यः । अर्थर हितो न रोचते प्रत्यक्षः कामदेवोऽपि ।। ] वेश्याभ्यः करटशतपूरिताभ्यः सद्भावस्नेहरहिताभ्योऽर्यरहितः प्रत्यक्षं कामदेवोऽपि न रुच्यते ( ? रोचते ) । आस्तां कुरूपः ।। ५७१ ॥ 572) [ अर्थस्य कारणेन चुम्बन्ति मुखानि वक्त्रविरसानि । आत्मापि यासां द्वेष्यः कस्तासां परः प्रियो भवति ॥ ] अर्थस्य कारणेन चुम्बन्ति मुखानि वक्त्रविरसानि । यासाभात्मापि द्वेष्यः । यद्यात्मा द्वेष्यो न भवेत् तदा कुरूपान् कुष्ठिनोऽपि कथं भजन्ते । आत्मात एव द्वेष्यः । कस्तासां परोऽन्यः प्रियो भवति ॥ ५७२ ॥ 573) [ सुप्रमाणा च सुसूक्ता ( सुसूत्रा) बहुरूपा तथा च कोमला शिशिरे । कुतः पुण्यैर्विना वेश्या पटिकेव संपतति ।। ] वेश्या पटीव साटिकेव कुतः पुण्यविना शिशिरे संपद्यते । किंवि शिष्टा पटी। सुप्रमाणा सुस्थाना नातिदीर्घा नातिकृशा । सुसूत्रा बहुरूपा तथा च कोमला । 1G, I omit the whole of the commentary on the gatha. For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy