SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पज्जालग्गं [566: ५९. 566) न गणेइ रूववंतं न कुलीणं नेय रूवसंपन्न । वेसा वाणरिसरिसा जत्थ फलं तत्थ संकमइ ॥ ७॥ 567) अन्नन्नरायरसियं आसन्नपओहरं गुणविहूणं । उडूं सहाववंकं वेसाहिययं सुरधणु ब्व ॥८॥ कवडेण रमंति जणं पियं पयंपंति अत्थलोहेण । ताण नमो वेसाणं अप्पा वि न वल्लहो जाण ॥९॥ 562) कुललंछणं अकित्ती अत्थरस खओ असीलसंवासो। गंतुं चिय वेसहरं न जुज्जए पंडियजणस्स ॥ १० ॥ महनीया विङ्गसेवनीया। पक्षे, भुजंगैर्महनीया । लोभ एव वित्तं, लोभद्रव्यस्य स्थानम् । पक्षे, लोह'मेव वित्तं, तस्य स्थानमेव ॥ ५६५ ॥ 566) [न गणयति रूपवन्तं न कुलीनं नैव रूपसंपन्नम् । वेश्या चानरीसदृशी यत्र फलं तत्र संक्रामति ॥ वेश्या वानरीसदृक्षा यत्रैव फलं तत्रैव संक्रामति | कथम् । न गणयति रूपवन्तम् , अरूपं वा, न कुलीनं नैव रूपसंपन्नम् ।। ५६६ ।। 567) [ अन्यान्यरागरसिकमासन्नपयोधरं गुणविहीनम् । स्तब्धं स्वभाववक्रं वेश्याहृदयं सुरधनुरिख ॥ ] वेश्याहृदयं सुरधनुरिवेन्द्रचाप मित्र । अधुना श्लेषः । किंविशिष्टम् । अन्यस्मिन्नन्यस्मिन्योऽसौ रागस्तेन रसितं, नानाजनरागि । पक्षे, अन्योऽन्यो योऽसौ राग: पंचवर्णत्वात्। अन्योन्यरागरसितम् । तथा आसन्नौ पयोधरौ स्तनौ यत्र । पक्षे, आसन्नास्तन्निकटवर्तिनः पयोधरा मेघा यत्र तत् । गुणविहीनम् । गुणा ऋजुत्वादयः । पक्षे शिञ्जिनीरहितम् । स्तब्धमुभयमपि । स्वभाववक्रमनृजु ।। ५६७ ॥ 568) [ कपटेन रमयन्ति जनं प्रियं प्रजल्पन्त्यर्थलोभेन । ताम्यो नमो वेश्याम्य आत्मापि न वल्लभो यासाम् ॥ ] ताभ्यो वेश्याभ्यो नमो यासामात्मापि न वल्लभः । कोऽर्थः । आत्मानं द्रव्यलोभेन कुष्ठिनेऽप्यर्पयन्ति । कपटेन रमन्ते जनम् । अर्थलोमेन प्रियं प्रजल्पन्ति ॥ ५६८ ॥ 569) [ कुललाञ्छनमकीर्तिरर्थस्य क्षयोऽशीलसंवासः । गन्तुमेव चेश्यागृहं न युज्यते पण्डितजनस्य ॥ ] पण्डितजनस्य विल्लोकस्य वेश्यागृह 1G, I लोभ एव वित्तं तस्य स्थानमेव For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy