SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - 543 : ५७. १ ] बालासंवरणवज्जा १४० 540) मुहभारियाइ सुट्टू वि सुरु वि कंचीइ दिढनिबद्धाई । अनापि हु जुण्णुक्खलम्मि भज्जंति मुसलाई ॥ ३ ॥ 541 ) भमिओ चिरं असेसो गामो मइ सहियओ सयं वारं । गेहुक्खलपरिमाणेण मामि मुसलं चिय न दिहं ॥ ४ ॥ 542 ) भद्दमुहमंडणं चिय दरपिहुलं तह य कंचिसोहिलं । अन्नेसि पिय' मुसलं पडिछंदं तेण वच्चामो ॥ ५ ॥ ५७. बालासंवरणवजा [ बालासंवरणपद्धतिः ] 543 ) जस्स तुमं अणुरत्ता सो तुज्झ य मंदहणेहओ पुत्ति । न हु दिज्जइ ताली दोहरच्छि एक्केण हत्थेण ॥ १ ॥ 540) [ मुखभारकाणि सुपि सुष्टुपि काञ्च्या दृढनिबद्धानि । अन्याभिरपि खलु जीर्णोदूखले भज्यन्ते मुसलानि ।। ] मुखगुरूणि, सुष्ठुपि काञ्च्या दृढबद्धानि अन्याभिरपि जीर्णोदूखले भज्यन्ते मुसलानि ॥ ५४० ॥ , 541 ) [ भ्रान्तश्विरमशेषो ग्रामो मया सख्यः शतवारम् । गेहोदूखलपरिमाणेन सख्यो मुसलमेव न दृष्टम् ।। ] हे सख्यः, अशेषो ग्रामो मया चिरं भ्रान्तः । कथम् । शतं वारान् । हे मामि गेहोदूखलयोग्यं मुसलं न दृष्टम् । अयं भावः । सर्वमपि ग्रामं भ्रान्तास्मि । परम् आत्मभगयोग्यं कस्यापि साधनं न दृष्टमिति ॥ ५४१ ॥ 542 ) [ भद्रमुख मण्डनमेवेपत्पृथुलं तथा च काञ्चीशोभितम् । अन्येषामपि मुसलं प्रतिच्छन्दं तेन व्रजामः ।। ] अहं ( ? वयं ) तेन व्रजाम: । अन्येषामेव मुसलं प्रतिच्छन्दं महे नास्ति । किं विशिष्टम् । भद्रमुखमण्डनम् । दर ईषत्पृथुलम् । तथा च कञ्चीशोभितम् ।। ५४२ ।। 543) [ यस्य त्वमनुरक्ता स तत्र च मन्दस्नेहः पुत्रि । न खलु दीयते तालिका दीर्घाक्ष्येकेन हस्तेन ।। ] यस्य त्वमनुरक्ता स त्वयि हे पुत्रि मन्दस्नेहः, न खलु दीयते तालिका दीर्घाक्ष्येकेन हस्तेन ॥ ५४३ ॥ 1 I चिय For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy