SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२९. -450: ४७.१] हिययसंवरणवजा 448) ते धन्ना ताण नमो ते चिय जीवंति वम्महपसाया। ईसिल्हसंतणीवीउलाहि जे संभरिज्जति ॥ ३ ॥ 449) ते धन्ना समयगइंदलीललीलायरीहि अणवरयं । छणवासरससहरवयणियाहि जे संभरिजति ॥४॥ ४७. हिययसंवरणवज्जा [ हृदयसंवरणपद्धतिः] 450) झिज्जउ हिययं फुटुंतु लोयणा होउ अज्ज मरणं पि। मयणाणलो वियंभउ मा माणं मुंच रे हियय ॥१॥ णीभिः कठिनोत्तुङ्ग विस्तीर्णस्तनपीठभारिताङ्गीभिः । अकृत्रिमप्रेमोत्कण्ठनशीलाभिः ॥ ४४७ ।। 448) [ ते धन्यारतेभ्यो नमस्त एव जीवन्ति मन्मथप्रसादात् । ईषत्स्रसमाननीवीव्याकुलाभिर्ये संस्मर्यन्ते ॥] ते धन्यास्तेभ्यो नमस्त एवं मन्मथप्रसादाज्जीवन्ति ये संस्मयन्ते ईषत्स्रसमाननीवी'व्याकुलिताभिर्वनिताभिः । संस्मरणमात्रे नीवीबन्धप्रेसनं कामोद्दीपन विभावनम् ।।४४८॥ 449) [ ते धन्याः समदगजेन्द्रलीलालीलाचरीभिरनवरतम् । क्षणवासरशशधरवदनाभिर्ये संस्मर्यन्ते ॥ ] ते धन्या ये प्रोषिता एवंविधाभिः संस्मर्यन्ते । कीदृशीभिः । समदो मत्तो योऽसौ गजेन्द्रस्तस्य लीला चलन तद्वत् लीलया चलन्तीभिर्मत्तगजेन्द्रगमनचलनशीलाभिः । तथा पूर्णिमाचन्द्रवदनाभिः । एवंविधा भिरनवरतं ये संस्मर्यन्ते त एव धन्या नान्ये । यतस्ताः सर्वोऽपि स्मर ति, न पुनस्ताः स्मरन्ति कंचन | अत एव तेषां धन्यत्वम् । न रत्नमन्विष्यति मृग्यते हि तत् ।। ४४९ ॥ ___450) [ क्षीयतां हृदयं स्फुटतां लोचने भवत्वध मरणमपि । मदनानलो विजम्भतां मा मानं मुश्च रे हृदय | काचित खण्डिता मानमवलम्बमाना विरहावस्थामसहमाना च स्वहृदयं संवृणोति । खिचतु ( ? क्षीयताम् ) हृदयं, तेन विना स्फुटतां लोचने, मरणमप्यद्य भवतु मम । मदनानलो विज़म्भतां, तथापि हे हृदय मानं मा त्याक्षीः ॥ ४५० ॥ 1G, I नीव्याकुलाभिः (नीवी + आऽ लाभिः) For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy