SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वज्जालग्न [444 : ४५५-- wwwwwwwwwwwwwwwwwww 444) खरपवणचाडुचालिरकंठठियदिनकप्पडो पहिओ। दइयादसणतुरिओ अद्भुड्डीणो व्व पडिहाइ ॥ ५॥ 445) दइयादसणतिण्हालयस्स पहियस्स चिरणियत्तस्स ! नयरासन्ने धुक्कोडिया वि हियए न मायति ॥ ६॥ ४६. धनवज्जा [धन्यपद्धतिः] 446) ते घना गरुयणियंबविभारालसाहि तरुणोहिं । फुरियाहरदरगग्गरगिराहि जे संभरिजंति ॥ १॥ 447) ते धन्ना कढिणुत्तुंगथोरथणवीढभारियंगीहिं। - सब्भावणेहउक्कंठिरीहि जे संभरिज्जति ॥ २ ॥ यैश्च न दृष्टोऽसि, तौ द्वावपि मुषितौ । कुत इत्याह । एकेषां हृदयहरणं यैर्नयनातिथितां नीतस्तेषां मनोलुण्टाकोऽभूः । यैश्च न दृष्टस्तेषामन्येषां. त्वादृशं युवरत्नं पुनरपश्यतां जनुनिष्फलमजनीति ।। ४४३ ।। 4+4) [ खरपवन चाटुचलनशीलकण्ठस्थितदत्तकपटः पथिकः । दयितादर्शनत्वरितोऽधोंड्डीन इव प्रतिभाति ॥ ] खरपवनचाटुचालनशील: कण्ठस्थितो दत्तः कर्पटो येन । अत एव अॉड्डीन इव पथिको भाति । किंविशिष्टः । दयितादर्शनत्वरितः । पवनप्रेरितोभयपार्श्वस्थितकर्पटमिषात् पक्षाभ्यामुड्डीन इव लक्ष्यते स्म पान्थ इति ॥ ४४४ ॥ 445) [ दयितादर्शनतृष्णालोः पथिकस्य चिरनिवृत्तस्य । नगरासन्ने संशया अपि हृदथे न मान्ति ।। ] पथिकस्य धुक्कोडिया कथं जीवन्ती मृतां वा प्राणेश्वरी द्रक्ष्यामीति हृदये धुगधुगितानि संशया न मान्ति । नगरासन्ने । किंविशिष्टस्य । दयितादर्शनतृष्णालोः । पुनश्चिरनिवृत्तस्य बहुकालव्याधुटितस्य ॥ ४४५ ॥ 446) [ ते धन्या गुरुनितम्ब बिम्बभारालसाभिस्तरुणीभिः । स्फुरिताधरदरगद्गदगीर्भिर्ये संस्मर्यन्ते ।। ] ते धन्या य एवंविधाभिस्तरुणीभिः संस्मर्यन्ते । कीदृशीमिः । गुरुनितम्ब बिम्बभारालसाभिः, स्फुरिताधरगद्वदगीर्भिः ।। ४४६ ॥ ____447) [ ते धन्याः कठिनोत्तुङ्ग विस्तीर्णस्तनपीठभारिताङ्गीभिः । सद्भावस्नेहोत्कण्ठनशीलाभिये संस्मयन्ते ।। ] ते धन्या ये संस्मर्यन्ते तरू For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy