SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -372 : ३८.८] पवसियवज्जा 369) जइ वञ्चसि वच्च तुम अंचल गहिओ य कुप्पसे कीस। पढमं चिय सो मुच्चइ जो जीवइ तुह विओरण ॥५॥ 370) न मए रुण्णं न कयं अमंगलं होंतु सयलसिद्धीओ। विरहग्गिधूमकडुयाइयाइ' पयलंति नयणाई ॥६॥ .371) रेससिवाहणवाहण मा पवससु परिसम्मि कालम्मि । सेलसुयासुयवाहणघणसद्दो जत्थ उच्छलइ॥७॥ 372) रे ससिवाहणवाहण वारिज्जंतो न ठासि जइ सुहय । ता लच्छिवासवासं अम्हाणं वच्च दाऊण ॥ ८॥ 369) [ यदि व्रजसि व्रज त्वमञ्चले गहीतश्च कुष्यसि कस्मात् । प्रथममेव स मुच्यते यो जीवति त्वद्वियोगेन | ] यदि व्रज सि व्रज त्वम् , अञ्चले गहीत: किमिति कुप्यसि । प्रथममेव स मुच्यते यस्तव वियोगे जीवति । अहं तु न तथेति ।। ३६९ ।। ___370) [न मया रुदितं न कृतममङ्गलं भवन्तु सकलसिद्धयः । विरहाग्निवूमकटुकीकृते प्रगलतो नयने ।। ] न मया रुदितं न कृतममङ्गलं भवन्तु अत एव तव सकल सिद्धयः । तर्हि अक्ष्णि पानीयं कुतो दृश्यत इत्याह । विरहाग्निधूमकटुकीकृते नयने प्रगलतः, किं करोमि ॥ ३७० ॥ ___ 371) [रे शशिवाहनवाहन मा प्रवसेदृशे काले । शैलसुतासुतचाहनधनशब्दो यत्रोच्छलति ।। रे शशिवाहनवाहन। शशिनो वाहनम् ईश्वरस्तद्वाहनं वृषभः । अतो, रे मूर्ख । मा प्रवसेदशे काले। यत्र काले शैलसुनाया: पार्वत्याः सुतः षण्मुखः, तस्य वाहनं मयूरः, तस्य घन: शब्द उच्छलति । प्रावृट्काल इत्यर्थः । वर्षासु सर्वोऽपि प्रवासी निजगृहे वनितया सह ता अतिवाहयति । त्वं तु प्रत्युत तास्वेव ब्रजसि । अत एव वृषभोऽज्ञ इति सम्बोधनम् ॥ ३७१ ॥ 372) [रे शशिवाहनवाहन वार्यमाणो न तिष्ठसि यदि सुभग । तदा लक्ष्मीवासवासमस्मभ्यं ब्रज दत्त्वा ॥ ] हे शशिवाहनवाहन, अशङ्ग 1 G कडुईकयाइ For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy