SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ९८ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वज्जालग्गं 366) जइ वञ्चसि वच्च तुमं को वारइ: तुज्झ सुहव' जंतस्स । तुह गमणं मह मरणं लिहिय पसत्थी कर्यतेण ॥ २ ॥ [ 366 : ३८.२ 367) जइ वच्चसि वच्च तुमं एहि अवऊहणेण न हु कज्जं । पावासियाण मंडयं छिविऊण अमंगलं होइ ॥ ३ ॥ 368 ) वसिऊण मज्झ हियए जीयं गहिऊण अज्ज चलिओ सि । सहवासहरविडंत्रण गंगम्मि गओ न सुज्झिहिसि ॥ ४ ॥ (36) ) [ यदि व्रजसि व्रज त्वं को वारयति तव सुभग यातः । तव गमनं मम मरणं लिखिता प्रशस्तिः कृतान्तेन ।। ] हे (प्रिय ), यदि व्रजसि व्रज स्वम् । को नाम वारयति सुभग गच्छतस्तव । अतः कारणात् त्वद्गमनं मम मरणम् इति प्रशस्तिलिखिता कृतान्तेन । त्वयि गते क्षणमपि न जीविष्यामीति भावः || ३६६ ।। 367 ) [ यदि व्रजसि व्रज त्वम् इदानीमवगूहनेन न खलु कार्यम् । प्रवासिनां मृतकं स्पृष्ट्वा मङ्गलं भवति ।। ] हे प्रिय यदि व्रजसि तदा ब्रज स्वम् । इदानीमवगूहनेन न खलु कार्यम् । किमिति । प्रवसतां मृतकं स्पृष्ट्वामङ्गलं भवति । मृतकस्पर्शो ह्यनिष्टाय, विशेषतः प्रवसतः । अयं भावः । तव गमने मम प्राणा गता इव वर्तन्ते । अतो मृतामिव मां मा स्प्राक्षीः । किमुक्तं भवति । यदि मदिष्टमिच्छसि तर्हि मा यासीरिति 1 For Private And Personal Use Only ।। ३६७ ।। 368) [ उषित्वा मम हृदये जीवं गृहीत्वाद्य चलितोसि । सहवासगृह विडम्बन गङ्गायां गतो न शोत्स्यसि ।। ] हे प्रिय, मम हृदय उषित्वा जीवं गृहीत्वाद्य चलितोऽसि । रे सहवासगृह विडम्बन गङ्गायामपि गतो न शुद्धिय से ( शोत्स्यसि ) । अन्योऽपि यः कापि वृक्षादौ तिष्ठति तत्र च कंचित्कालमुषित्वा पश्चात्तस्योपद्रवादिकं विधाय यदि याति, तदा सहवासगृहस्य विडम्बनं त्रोटनादिकं कुर्वन् पापी भवति । स च गङ्गायामपि गतः कृतप्रायश्चित्तोऽपि न शुध्यति । तथा त्वमपि महृदयवासमासाद्येदानीं जीवं गृहीत्वाद्य चलितः कुतः कृतस्नानोऽपि शुद्धिं प्राप्स्यसि । तस्मान्मां मात्याक्षीरिति ।। ३६८॥ 1 G सहय
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy