SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वज्जालग्गं [359:३७.१०359) दढणेहणालपरिसंठियस्स सब्भावदलसुयंधस्स। पेम्मुप्पलस्स माए माणतुसारो च्चिय विणासो ॥ १०॥ 360) मय माणं माण पियं पियसरयं जाव वच्चए सरयं। सरए सरयं सुरयं च पुत्ति को पावई अउण्णो ।। ११ ॥ 361) तुंगो थिरो विसालो जो रइओ माणपव्वओ तीए। सो दइयदिठिवज्जासणिस्स घायं चिय न पत्तो ॥ १२॥ 362) पायवडिओ न गणिओ पियं भणंतो वि विप्पियं भणिओ। वच्चंतो न निरुद्धो भण कस्स कए कओ माणो ॥ १३॥ 359) [ दृढस्नेहनालपरिसंस्थितस्य सद्भावदलसुगन्धस्य । प्रेमोत्पलस्य मातर्मानतुषार एव विनाशः ॥ ] प्रेमवोत्पलं कमलं तत्क्षणादेव त्रुटनशीलत्वादतिकोमलत्वाच्च तस्य । हे मातः, मान एव तुषारो हिमं विनाशः विनाशकारी, दाहकत्वात् । अन्यदपि कमलं तुषारेण दह्यते । रूपकालंकारेण प्रेम्ण उत्पलसादृश्यं विशिनष्टि। किंविशिष्टस्य । दृढस्नेहनालपरिसंस्थितस्य, सद्भावदलसुगन्धस्य । अत्र गाथायां स्नेहप्रेम्णोरेक्यार्थत्वात् ( ? एकार्थत्वात् ) चिन्त्यम् । अथवोभयोर्दम्पत्योर्मरणावसानः परस्परानुरागः प्रेम । स्नेहश्च दानमानाद्यादिना भवति ॥ ३५९ ।। ____360) [ मुञ्च मानं मानय प्रियं प्रियसरका यावद् जति शरद् । शरदि सरकं सुरतं च पुत्रि कः प्राप्नोत्यपुण्यः ॥ ] हे पुत्रि, मानं मुञ्च, प्रियं मानय, यावच्छरजति । किमिति । यतः शरत्काले सुरतं सुरां च कोऽपुण्यः प्राप्नोति ॥ ३६० ।। 361) [ तुङ्गः स्थिरो विशालो यो रचितो मानपर्वतस्तया। स दयितदृष्टिवनाशने_तमेव न प्राप्तः ॥] तया यो मानपर्वतो रचितः । किं विशिष्टः । तुङ्गोऽत्युचैः । स्थिरो दृढः । विशालो विस्तीर्णः । स मानपर्वतो दयितदृष्टिवजाशनेतं न प्राप्तः । दयितस्य दृष्टिदर्शनं स एव स्फोटकत्वाद्वजाशनिस्तस्य घातं न प्राप्तवान् । कोऽर्थः । यन्नायिका मानं रचितवती (तत् ) तावत् , यावद्वल्लभो दृष्टिगोचरं नेयाय । आगते तस्मिन्काकनाशं नष्टः ॥ ३६१ ॥ 362) [ पादपतितो न गणितः प्रियं भणन्नपि विप्रियं भणितः । व्रजन्न निरुद्धो भण कस्य कृते कृतो मानः ।।] हे सखि, भण कथय For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy