SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - 327 : ३५.९ ] सुरयवज्जा 324) ओ सुम्मद्द वासहरे विवरीयरयाइ पोढ महिलाए । चलवलयकर फालणकणं तमणिमेहलासहो ॥ ६॥ 325) न वि तह पढमसमागमसुरयसुहे पाविए वि परिओसो । जह बीर्यादियह सविलक्खलक्खिए वयणकमलम्मि ॥ ७ ॥ 326) सरसरमणसमप्पणकलयलिरकणंत णिहुयसिक्कारं । लब्भइ कुलवहुसुरए थवकओ सयलसोक्खाणं ॥ ८ ॥ 327 ) झणझण' कणयडोरो तुट्टइ हारो गलंति रयणाई । पंडवडगाम आढत्तो पोढमहिलाए ॥ ९ ॥ ८७ युद्धभित्र । कीदृशं सुरतम् । दन्तनखयोः क्षतं खण्डनं तेन' महितम् । - दन्तनखक्षतयुक्तम् । निर्घातपतद्वलय निर्घोषम् ।। ३२३ ॥ 324 ) [ अहो श्रूयते वासगृहे विपरीतरतायाः प्रौढ महिलायाः । चलवलयकरास्फालनक्वणन्मणिमेखलाशब्दः ॥ ] 'ओ' इति अहो । विपरीतरतायाः प्रौढमहिलाया वासगृहे चलवलयकरास्फालन क्वणन्मणिमेखलाशब्दः श्रूयत इति ॥ ३२४ ॥ 325) [ नापि तथा प्रथम समागमसुरतसुखे प्राप्तेऽपि परितोषः 1 यथा द्वितीयदिवसे सविलक्षलक्षिते वदनकमले ।। ] नापि तथा प्रथमसमागमसुरतसुखे प्राप्तेऽपि परितोषो भवति, यादृग् द्वितीय दिवसे सविलक्षलक्षिते वदनकमले परस्परमिति ।। ३२५ ।। 326) [ सरभसरमणसमर्पणकलकलशीलक्वणन्निभृतसीत्कारम् । लभ्यते कुलवधूसुरते स्तबकः सकलसौख्यानाम् ॥ ] सरभसजघन समर्पण कलकलशीलका निभृतसीत्कारं लभ्यते कुलवधूसुरते थबक्कओ सयलसोक्खाणं समूहः -सकलसौख्यानाम् ।। ३२६ ॥ For Private And Personal Use Only (327) [झणझणायते कनककाञ्ची त्रय्यति हारो गलन्ति रत्नानि । 'पाण्डवभटसंग्राम आरब्धः प्रौढमहिलया ।। ] रणझणायते कनकदवरकः कनककाञ्ची, त्रुट्यति हारो, गलन्ति रत्नानि । पाण्डवभटसंग्राम आरब्धः 1 1 G रणझणड् 2 G तेन सहितम् । दन्तनखक्षतयुतम् ।
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy