SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ८६ www.kobatirth.org बजालग्गं 320) मरुमरुमार त्ति भणतियाइ सुरयम्मि केलिसंगामे । पासहिओ वि दीवो सहसा हल्लप्फलो जाओ ॥ २ ॥ 321) सुम्मइ वलयाण वो नेउरसहो वि निम्भरो जाओ । wwww Acharya Shri Kailassagarsuri Gyanmandir [ 320 : ३५.१ hea वि धन्नस घरे महिला पुरिसत्तणं कुणइ ॥ ३ ॥ 322) दट्ठूण रयणिमज्झे बहुविह्नकरणेहि निम्भरं सुरयं । ओ yes दीवओ विभिओ व पवणाहओ सीसं ॥ ४ ॥ 323) दंतण हक्खयमहियं' निग्धायपडंतवलय णिग्घोसं । वसीहाण व जुज्झं वृत्तं तं तारिसं सुरयं ॥ ५ ॥ 320 ) [ मरुमहमार इति भणन्त्याः सुरते केलिसंग्रामे । पार्श्वस्थितोऽपि दीपः सहसा कम्पनशीलो जातः || ] मरुमरुमार ति भणन्त्याः सुरते केलिसंग्रामे, पार्श्वस्थितोऽपि दीपः सहसा हल्लप्फलो कम्पनशीलो जातः ।। ३२० ॥ For Private And Personal Use Only (321) [ श्रयते बलयानां रवो नूपुरशब्दोऽपि निर्भरो जातः । कस्यापि धन्यस्य गृहे महिला पुरुषकर्म करोति || ] कस्यापि धन्यस्य गृहे महिला पुरुषत्वं करोति विपरीतरतं विदधाति । कथं ज्ञायत इत्याह । वलयानां वः श्रूयते, नूपुरशब्दश्च निर्भरो जातोऽस्ति । अयं भावः । स्वभावसुरते वलयनूपुरयो खौ न संगच्छेते । अतः कारणाद् द्वावपि श्रुत्वा कस्यापि धन्यस्य (गृहे ) पुरुषायितं क्रियमाणं वर्तत इत्यनुमीयते ॥ ३२९ ॥ 322) [ दृष्ट्वा रजनीमध्ये बहुविधकरणैर्निर्भरं सुरतम् । अहो धुनोति दीपो विस्मित इव पवनाहतः शीर्षम् ।। ] दीपकः पवनाहतः सन् सीसं शिखां धुनोति । उत्प्रेक्षते । विस्मित इव । किं कृत्वा । रजनीमध्ये बहुविधकरणैः सुरतैर्नानासुरतैर्निर्भरं सुरतं दृष्ट्वा । अयं भावः । तरुणयोः करणपवित्रितं सुरतं दृष्ट्वा अहो अनयोः सुरतक्षमत्वा च्चातुर्यमतीवेति पत्रनाहतो दीपो निजं शिरो धूनयति स्मेति ।। ३२२ ।। 323) [ दन्तनखक्षतमहितं निर्घातपतद्वलयनिर्घोषम् । वनसिंहयोरिव युद्धं वृत्तं तत् तादृशं सुरतम् || ] तत्तादृशं सुरतं वृत्तं वनसिंहयो 1 G सहिय
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy