SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वजालग्गं [290:३१.६ 290) सुम्मइ पंचमगेयं पुज्जिज्जइ वसहवाहणो देवो। हियइच्छिओ रमिज्जइ संसारे इत्तियं सारं ॥ ६ ॥ ____३२. नयणवज्जा [नयनपद्धतिः] 291) नयणाइ समाणियपत्तलाइ परपुरिसजीवहरणाई। असियसियाइ य मुद्धे खग्गाइ व कं न मारंति ॥ १ ॥ 292) जत्तो नेहस्स भरो तत्तो निवडंति कसणधवलाई। चलचलयकोडिमोडणकराइ नयणाइ तरुणीणं ॥२॥ 293) सवियारसविन्भमरहसवसविसदृतमणहरुद्दामा। मयणाउलाण दिट्ठी लक्खिज्जह लक्खमज्झम्मि ॥३॥ mmmmmwwwmmmmmm 290) [ श्रूयते पञ्चमगेयं पूज्यते वृषभवाहनो देवः । हृदयेप्सितो रम्यते संसार एतावत्सारम् ॥ ] संसार एतावन्मात्रं सारम् । किं तदित्याह । पश्चमगेयं श्रूयते । वृषभवाहनो देवः पूज्यते । हृदयेप्सितो रम्यते ॥२९०॥ __291) [ नयने समानीततीक्ष्णे (°तीक्ष्णौ) परपुरुषजीवहरणे (°हरणौ ) । असितसिते ( असितशितौ ) च मुग्धे खगाविव कं न मारयतः ॥ ] हे मुग्धे, तव नयने कं न मारयतः । काविव । खड्गाविव । यथा खड्नौ मारयतः । अधुना श्लेषमाह । समानीते च पत्रले च तीक्ष्णाने, परपुरुषजीवहरणे असितसिते च । खड्गपक्षे पुंस्त्वेन व्याख्येयम् ।। २९१ ।। 292) [ यतः स्नेहस्य भरस्ततो निपतन्ति कृष्णधवलानि । चञ्चलकोटिमोटनकराणि नयनानि तरुणीनाम् ।। ] तरुणीनां नयनानि यतः स्नेहस्य भरो भवति तत्र निपतन्ति कृष्णधवलानि । आत्मवल्लभं दृष्ट्वा कटाक्षः पश्यन्ति तरुण्यः । कटाक्षास्त्वसिताःसिताः । पुनः किंविशिष्टानि । चञ्चलकोटिमोटनकराणि ।। २९२ ॥ 293) [ सविकारसविभ्रमरभसवश विकसन्मनोहरोद्दामा। मदनाकुलानां दृष्टिलक्ष्यते लक्षमध्ये ।। ] मदनाकुलानां दृष्टिर्लक्षजनमध्येऽपि लक्ष्यते । किंविशिष्टा । सविकारसविभ्रमरभसवशविकसन्मनोहरोदामा ।। २९३ ।। For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy