SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -2839:३१.५] पंचमवज्जा OM 286) घोलंततारवण्णुजलेण घरतरुणिकण्णलग्गेण । लोयणजुयलेण व पंचमेण भण को न संतविओ॥२॥ 287) अन्ने वि गामराया गिज्जंता देति सयलसोक्खाई। एयस्स पुणो हयपंचमस्स अन्नो चमकारो ॥ ३ ॥ 288) अप्पणकज्जेण वि दीहरच्छि थोरयरदीहरणरणया। पंचमसारपसरुग्गारगम्भिणा एंति नीसासा ॥ ४॥ 289) तं वंचिओ सि पिययम तीए बाहोहसंवलिज्जंता। न सुया नीसासखलंतमंथरा पंचमतरंगा ॥५॥ 286) [घूर्णमानतारवर्णोज्ज्वलेन वरतरुणीकर्णलग्नेन । लोचनयुगलेनेव पञ्चमेन भण को न संतापितः ।। ] भण कथय पञ्चमेन पञ्चमरागेण को न सन्तापितः । किंविशिष्टेन । बरतरुणीकर्णलग्नेन । पुनः किंविशिष्टेन। घूर्णमानास्तारा ये वर्णा अक्षराणि तैरुज्ज्वलेन । केनेव सन्तापितः । लोचनयुगले नेव । यथा लोचनयुगलेन सर्वोऽपि जन: सन्तापितः । तेनापि किं विशिष्टेन । वरतरुणीकर्णलग्नेन कर्णान्त विश्रान्तेन । घूर्णमाना तारा कनीनिका, तस्या वर्णस्तेनोज्ज्वलं भासुरं, तेन तथा ॥ २८६ ॥ 287) [ अन्येऽपि ग्रामरागा गीयमाना ददति सकलसौख्यानि । एतस्य पुनर्हतपञ्चमस्यान्यश्चमत्कारः ॥ २८७ ॥] 288) [ आत्मकार्येणापि दीर्घाक्षि महत्तरदीर्घरणरणकाः। पञ्चमस्वरप्रसरोद्गारगर्भिता आयन्ति निःश्वासाः ।। ] हे दीर्घाक्षि, आत्मकार्येणापि विस्तीर्णता दीर्घरणरणकाः, पञ्चमस्वरप्रसरोद्गारगर्भिता आयान्ति निःश्वासाः ॥ २८८ ॥ 289) [त्वं वश्चितोऽसि प्रियतम तस्या बाप्पौघसंवल्यमानाः। न श्रुता नि:श्वासस्खलन्मन्थरा: पञ्चमतरङ्गाः ।। ] हे प्रियतम त्वं वञ्चितोऽसि, यतः पञ्चमतरङ्गा न श्रुतास्त्वया । किं विशिष्टाः सन्तः। तस्या बाप्पौघ.. मिश्री क्रियमाणाः । पुनः कीदृशाः । निःश्वासस्स्वलन्मन्थराः ॥ २८९ ॥ For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy