SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वज्जालग्गं [182 : १८.४-- 182) चिक्कणचिक्खल्लचट्टचकथके भरम्मि जाणिहिसि । अविसेसन्नय गहवइ परंमुहो जं सि धवलाणं ॥४॥ 183) अमुणियगुणो न जुष्पइ' न मुणिज्जइ स य गुणो अजुत्तस्स ।। थक्के भरे विसूरइ अउव्ववग्गं गओ धवलो॥५॥ 184) सो चिय सयडे सो च्चिय हलम्मि सो निचय वहेइ पिट्ठीए। बहुगोधणो वि हलिओ नंदइ एकेण धवलेण ॥ ६॥ 185) कत्तो लन्भंति धुरंधराइ धवलाइ भरसमत्थाई । अइविठुरे गुरुभारं कइंति य लीलमत्ताए ॥ ७ ॥ 182) [ चिक्कणकर्दममग्नचक्रस्थिते भरे ज्ञास्यसि। अविशेषज्ञः गृहपते पराङ्मुखो यदसि धवलेभ्यः ॥ ] गृहपतेऽ विशेषज्ञ, यद् धवलेभ्यः पराङ्मुखोऽसि, तद् भरे ज्ञास्यसि । किंविशिष्टे भरे । चिक्कणः स्त्यानश्वासौ चिक्खल्लो कर्दमः, तत्र चहुई मग्नं यत् चक्र, तेन थक्को स्थितः । तस्मिन्नेवं विधे भरे सति। कश्चनाविशेषज्ञस्त्यक्तविधुरे सहायभूतभृत्यः पश्चाद्व्यसनशतपतितकुटुम्ब एवमुच्यते ।। १८२॥ 183) [अज्ञातगुणो न युज्यते न ज्ञायते स च गुणोऽयुक्तस्य । स्थिते भरे खिद्यतेऽपूर्ववल्गां गतो धवलः॥ ] अज्ञातगुणोऽनसि न योज्यते । स च गुणस्तस्यायोजितस्य न ज्ञायते । धवलोऽपूर्वबल्गां गतोऽ.. पूर्वेण सह योजितो भरे स्थिते सति विसूरइ खिद्यते ॥ १८३ ॥ 184) [स एव शकटे स एव हले स एव वहति पृष्ठे। बहुगोधनोऽपि हालिको नन्दत्येकेन धवलेन ॥] हालिको ग्रामणीबहुगोधनोऽ. प्येकेन धवलेन नन्दति, हृष्यति, समृद्धो भवति वा। कथम् । तदेव दर्शयति । स एव शकटेऽनसि, स एव हले, स एव वहति पृष्ठयाम् । अतः कारणादेको धवलः सकलमपि कार्यं गृहपतेः साधयतीत्यर्थः ।।१८४॥ 185) [ कुतो लभ्यन्ते धुरंधरा धवला भरसमर्थाः । अतिविधुरे गुरुभरं कर्षन्ति च लीलामात्रेण ।। ] कुतो लम्यन्ते धुरंधरा भरसमा 1 I, J जुज्जइ For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy