________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir पावमानौसौमौविहृतिः अनुष्ट प् / यस्मात् अजीजनः जनितवानसि जनयसिवा हेपवमान सोमसूर्यम् / यस्माच्च शक्मनाचर्मणा पयः अप: विधारे उपरिष्टात्विधारयसि / केनहेतुना है गोजीरया जीबेरेतद्रूपम् गोजीविकयाहेतुभूतया / कथंनुनामगावोजीबयुरिति / गोभिर्हियजस्तायत प्राणिनश्चजीवन्तौति // किंकुर्वन् / रहमाण: पुरंध्या // रहमाण: गच्छन् / पर्यः॥ गोजौरयारहिमाणुपुरंध्या // 18 // [4] बिभूत्विा // प्रभूपित्वाश्वोसियोस्यत्त्यौमिमयोस्यबासुिसप्तिरसिब्बाज्यसि दशापवित्रा द्रोणकलशं प्रतिपुरन्ध्यावहुधारयिद्याधारयातस्मात्त्वांस्तुमइतिशेषः // 18 // (1) अध्वर्युर्यजमानौदक्षिणेश्वकर्णेजपतः। बिभूर्मात्रा। अश्वउच्यते / यस्त्वबिभूरसिविभवसि - मात्राप्रभवसिचपित्रा / इयंवैमातासौतेपितेतिश्रुतिः / अथाश्वनामक्रियाभिस्तौति / अश्वो महाशनस्त्वमसि / हयोसि हिगतीअस्थहयः / अयोसि अतसातत्त्वगमने / मयोसिमय(१) का. अध्वर्युर्यजमानी दक्षिणेऽखकर्ण जपतो विभूर्मावति। तीयायां साविवामिष्टो समामायामध्ययु यजामानौ दक्षिणेऽश्वकर्ण जपतो विभूर्मा ति सवार्थः। For Private And Personal