________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir . तद्रूपम्अश्वस्थवन्धनं करिष्यामि / देवेभ्यः प्रजापतयेच। तेनव नाहं राधासमाधिप्राप्नुयाम्। राधि:कर्मपरिसमाप्तिः। ब्रह्माप्रसौति। तम्बधान / यमिच्छसितमश्वम्बधान तस्यवन्धनकुरु / किमर्थम् देवेभ्यः प्रजापतयेच / तेनवन्धेनराधुहि / यज्ञसमाप्तिप्राप्नुहोत्यर्थः // 4 // (1) प्रोक्षबंधानदेवेभ्यःप्रजाप॑तयेतेनराध्नुहि // 4 // प्रजाप॑तयेत्वा // प्रजाप तयेत्वाजुष्टम्प्रोक्षामोन्द्राग्निभ्यान्त्वाजुष्टम्प्रोक्षामिचायवेत्त्वाजुष्ट म्पोक्षामिविश्वेभ्यस्त्वा वेब्भ्योजुष्टम्पोक्षामिसबैभ्यस्त्वावेभ्यो / प्टम्प्रोक्षामि // योऽअवन्तुञ्जिसतितमुब्भ्यूमीतिरुण // पर त्यश्वम् / प्रजापतयेत्वा जुष्टम्प्रोक्षामौति। ऋजव:प्रोक्षणमन्त्राः। यजमानवाचयति / योगवन्तम् / गायत्री। अनाश्वस्तुतिः। यःपुरुषोवन्तम् अश्ववचनोर्वशब्दः / अश्वजिघांसति हन्तु- शिवम् (1) का. स्थावरा अपी गत्वा प्रजापतये त्वेति प्रोक्षताव प्रतिमन्त्रम्। ततोऽध्वर्युः स्थावरास्तडागादिस्था अपो गत्वा ताभिरद्धिः पञ्चमन्त्र प्रतिमन्त्रमश्वं प्रोक्षति / For Private And Personal