________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsun Gyanmandir अस्मिन्मतेयने आबभूव अभूताउत्पन्ना। ऋतस्यसामन् / संमननेयज्ञप्रारम्भे / सरंयज्ञप्रसरम् आरपन्तीशब्दायमाना // 2 // (1) वनात्यश्वम् / अभिधासि / यस्त्वम् अभिवक्षाअसिअभिधातव्योसि। 2 भुवनञ्चासि / भुवनमाश्रयः / यन्तानिमनकर्ताचासि / धर्ताधरयिताचासि / सत्वमेवं प्रभावःसन् / नोऽअस्म्मिन्त्सुतऽआभूवऽमृतस्युसामन्त्मरमारपन्ती // 2 // अभि धाऽसि // अभिधाऽअमिभुवनमसिन्तासिधुर्ता // सत्त्वमग्निंबै प्रश्वानुरसिप्पथसङ्गच्छवाहाक्कत // 3 // स्खुगात्वा // देवेभ्यःप्रजा पतयेबृहमुन्नप्रश्वम्भुन्तस्यामिटेवेभ्यःप्प्र॒जाप॑तयुते राड्यासम् ॥त अग्निवैश्वानरम्। कथंभूतम् सप्रथसम् सर्वतःपृथुम् / तिर्यगईमधश्चैवमहतैश्वर्येण पृथम् / गच्छ। खाहाकृतः साधुहुतश्चसन् // 3 // स्वगात्वा। हेअश्वखगाकरोमित्वां देवेभ्यः प्रजापतयेच / / खगाशब्दोडाजन्तः स्वयङ्गामिनमित्यर्थः / ब्रह्माणमामन्त्रयते। ब्रह्मन्नश्वम्भन्स्यामि / वधातेरे (1) का तं बधाननि ब्रह्मानुन्नातोऽभिधा असोति बनाताखम्। तं बधान देवेभ्यः प्रजापतये तेन राहीति मन्त्रण ब्रह्मणानुज्ञातोऽध्वर्युरभिधा असीतगदिखगावा-देवेभ्यः-प्रजापतय इतन्तन मन्त्रण रशनयाख' बध्नाति / For Private And Personal