________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir इषः / यजतामितिवचनव्यत्ययः / आइजना अभियष्टव्यायागार्हा इषःप्रजाः / इषानेनतासांस्थि-त्ति रुत्पत्तिश्चेति इषःप्रजाउताः यागशीलायागार्हाः प्रजाभवन्तीत्यर्थः। कृणोतुकरोतुस: अध्वराअध्वरान्यज्ञान् जातवेदाःजुषताञ्चहवि: / हेमनुष्यहोतः त्वमपियज // 47 // (1) देवम्बहि: / एकाद शानुयाजप्रैषाः अश्विसरस्वतीन्द्रदेवत्याः व्यवहितपदप्रायाः यत् देवम्बर्हिः सुदेवम् शोभनादेवा - अंडराजातवेदाजुषा विौंतुीज // 47 // [7] देवम्बर्हि र सरखतीसुदेवमिन्ट्रैअश्विना // तेजोनचक्षुरक्ष्योर्बुर्हिोदधुरि / न्द्रियब्वसुवनेव्वसुधेयस्यब्यन्तुवज // 48 // देवीहारः // देवीहीरो अम्येतिसुदेवम् / तेनवर्हिषासरस्वती अश्विनौचइन्द्र / तेजोन. नकारःसमुच्चये / तेजश्चचक्षुश्च , इन्द्रियश्च अक्ष्यो:अक्षणो:दधुः। वसुवननायधनलाभाय / वसुधेयसा धननिधानायच / व्यन्तु पिबन्तु अश्विसरस्वतीन्द्राः त्वमपियज। अथसमस्तार्थः / यद्दे वंवर्हिः सुदेवंतेनवर्हिषासरस्वती (1) का अनुयाजषा देवं बर्हिरिति याज्याश्च / देवं बर्हिः सरस्वतीत्याद्या एकादश कण्डिकास्त्रिपशोरनुयाजानां प्रषा याज्याश्च भवन्तोत्यर्थः। 18 / 7 / 8 / For Private And Personal