________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir र:हेपुरूबसो प्रभूतधनता वईन्तुवईयन्तु // 81 // यस्यायम् / यस्येन्द्रस्यअयंविश्वः सर्व:आर्यः दासः। वर्णाश्रमविहितकर्मानुष्ठानादासइव। सेबधिपाअरिःसेबधिनिधिः। निधिमिवये।। 33 * धनरक्षति नवर्णाश्रमविहितकर्मानुष्ठान करोति सःयस्थशत्रु भूतः। किञ्च / तिरश्चित् प्राप्तेपि अर्येईवर रुशमे / रुशतिहिंसाकर्मा / हिंसे। पबोरवि / पवीरमायुधंतहति। श्रायुधवतिस्तामैरनूषत // 81 // वस्यायम् // यस्यायंब्विश्प्रवुऽार्योदासं शेव धुिपाऽअरितिरपिचारुशमुपवारवितुब्भ्येत्सोऽअज्ज्यतेरयिा अयसहस्रम् // अयसहस्रमृर्षिभि सहस्कृत समुद्दऽईवपप्पथे // र युद्धकर्मणि / यइन्द्रः अरिःशत्रु : / हेयजमान तुभ्यइत्तुभ्यमेव / सइन्द्रः अज्यते / धातूनामPL नेकार्थत्वादंजिर्दानार्थः विकरणव्यत्ययश्च अनक्तिददातिरयि:धनम् अत्रापिरयिमितिविभक्तिव्य- शिवम त्ययः // 82 // अयएसहस्रम् / सतोष्टहती। योयमिन्द्रः सहस्र सहस्रकृत्वः / ऋषिभिः / सहस्कृतः। सहतिवलनाम। वलंकृत्वास्तुत:सन् समुदद्वपप्रथेप्रथते / तस्यास्थसत्त्यः सःमहि For Private And Personal