SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir 18 इतमम् / यतोज जात: उग्रः उहुर्ण: वजहस्तइन्द्रः / त्वेषनृरण: तेजोधनोवा महाधनोवा / कार्यदृष्ट्वाकारणानुमानं कुरुते नहि यत: कुतश्चिदिन्द्रोजायतइति / किंच। यश्च सद्यो* जन्तानः / जायमानः वाल्पमनपेक्ष्य / निरिणाति निहन्तिशत्र न / पुनरपि बिशिनष्टि / अनुयंबिश्वेमदन्ति / अनुमदन्ति अनुढप्पन्ति यंबिश्वेसर्वेदेवाः। ऊमाः / भवितारः अवनीतदिदासुभुवनेषुज्ज्येष्ठ्य्यतोजज्ज उग्रस्त्वेषम्ण // सद्योजचा / नोनिरिणातिश चूननुयंविश्वमटुन्त्यूमा // 80 // हुमाऽऽत्वा // * पुरूवसोगिरोवईन्तुयामम॥ पावकवर्णा शुचयोब्विपश्चितीभि ( यावा / नास्तियत: कुतश्चिज्जायत इतिबिशेषः // 8 // इमाउत्वा वृहत्यौ। तृतीय:पाद: पूर्वव्याख्यायतेसामर्थ्यात् / यन्त्वाम्याबकवर्णाग्निवर्णाःऋषयःशुचय: यमनियमपराः। विपश्चित: त्रिकालदर्शिनः / अध्यनूषतअभिष्टुबन्तः / स्तोम स्तोत्रैः। तत्वाइमाउःपादपूरणः / या:ममगि-2 * अश्वर शिम्मतिसमतिश्वसुतचारयष्टणिसे दिमन्द्रियधारयेत्यादि सूत्र णपुरुवसोदत्तावस्थायांवकारपरपुरुइत्युकारस्य दीग्? भवति प्रा. प. 3 / सू० // 8 // For Private And Personal
SR No.020861
Book TitleUvvatbhashya
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy