________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir अयंवेन इतिद्दे प्रतीकोक्तः // 73 // तिरश्चौनोबिततः / त्रिष्टुप् / आगयण नया गृद्यते तदभिप्रायेण प्रधाद्वैत आधवनीयादुन्न तानि गाभ्यास्वासिंचति ता:पवित्वे यजमान: ततोगृहग्रहणम् / तिरश्चौनोविततोरश्मिरेषाम् एषांसोमानाम् अन्तरादशापवित्वलक्षणात् / रश्मिः / तिरश्चीन: बिततःप्रसारित: / उद्गाटभिः तस्मिन्दशापत्र सोमःप्रक्षिप्तःदशापवित्रात् अध: वध्वयं // देश्यावद्ध्वव्यू ऽआगंतु रथेनुसूय॑त्वचा // मद्ध्वा / ज्ज्ञसमंञ्जाथे // तम्मुत्कथायब्बेन // 73 // तिरश्च्चोनोब्बि ततः // तिरश्च्चीनोबिततोरप्रिम्मरैषामध? स्वि'दासी 3 दुपरि / स्विदासी 3 त् // रेतोधाऽसिन्न्महिमान आसन्त्स्खुधाऽअवस्तार स्वित् अधश्चासीत् उपरिस्वित् उपरिचासौत् आसौदित्युभयत्रबिचारेप्लुति: / किञ्च रेतोधाआसन् / रेत:सोमः सहिजगदुत्पत्तिवीजम / तस्यधारयितारासन् गृहचमसाधवनीयद्रोणकलशादयः / महिमानश्चआसन् / सोमैकादशा: सोमस्यमहिमानः / किञ्च / खधाअवस्तात् खधाअन्नम्वस्तात् / शुक्रोद्रोणकलश इत्येतदुक्तंभवति। प्रयति:परस्तात् प्रयतन For Private And Personal