________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir उदकवन्तःसुतास: अभिषुता:गावभिः / एवमनेनाईर्चेन यजमानौसंबोध्य अथेदानीसंवोधयति वायुम् / वहवायोनियुतः / वहप्रापयहबायो नियङ्गणकानश्वान् / याहिच अचसोममभि / सोमवाप्राप्तुम् / पिवचमुतस्याभिषतस्य अन्धस:सोमस्य / मदायटप्तये मदजननार्थवा / / 70 // गावउपति ब्याख्यातम् // 71 // काव्ययोराजानेषु / गायत्री / काव्ययो: कबीनांहितयोः / वर्षाभिमधुमन्तः सुतासावह बायोनियुतोवाट्यच्छा पिबासु / तस्यान्धसोमाय // 70 // गावऽउप॥ गाउपांवतावतम्मुहीवुज्जस्य / गप्प्सुदा // उभाकर्णाहिरण्यया // 7 // काययोराजानेषु॥ काव्य योराजानेयुक्त्त्वादक्षस्यदरोण॥ रिशादसासुधस्त्युआ॥७२॥ टैया आजानेष आजन्मभूमिषु उत्पत्तिस्थानेषु। क्रत्वा कर्मणाअग्निष्टोमादिकयाक्रियया / दक्षस्यउत्साहवतीयजमानस्य दुरोणेयजगह / रिशादसा / रेसितव्यस्योपलक्षयितारौ / सधस्था / सहस्थाने आगच्छतं हेमित्रावरुणाबितिशेषः // 72 // दैव्यावध्वयं व्याख्यातम् तंप्रत्नथा * पिबासोमम्पिबासुत्तस्यस्थामयोभुवो इत्यादि सूत्रेण पिबासुतस्येत्तात्त दी?निपात्तात्त प्रा० अ० 3 / मू० // 130 // शिबम For Private And Personal