________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir वायुप्माकं हार्दिहृदयम् भयमान: विभ्यत् / विभेतेविकरणव्यत्ययेनशानचिशप् | यतएवमतो ब्रवीमि बावंपालयत न:अस्मान् हेदेवा: निजुर: नितरांयोभक्षितं जरयतिसनिजू: बुभुक्षिहै तादित्यः कस्यकादिति विभक्तिव्यत्ययः / बावच्चकर्तात् कूपात् / अवपदः अवाचीनानिय आबोहाहि भय॑मानोव्व्ययेयम् // बावन्नीदेवानिजुगेकस्युत्रा / यस वुपोवजत्रा // 51 // विश्वेऽद्य // मुरुतोविश्वऽ तीविश्वभवन्बुग्नयुसमिताई // विप्रवनोदवाऽअवसागमन्तुम्बि प्रश्वमस्तुद्दविणव्वाोऽस्म्मे // 52 // विश्वेदेवाः // शृणुतेम हवं र म्मेवेऽअन्तरिक्षेवऽउपुयविष्ठठ // येऽअग्निजिहब्वाऽउतवायजत्राऽा * पादानि सतथोक्तः तस्मात्सोपानै यत्रोत्तरितुं नशकतेइत्यर्थः / हेयजत्रा यष्टव्याः // 51 // * विश्वेअद्यइतिव्याख्यातम् // 52 // विश्वेदेवाः / हैविश्वेदेवाःशृणतइमंहवम्आह्वानमेमम / येअन्तरिक्षेस्थभवथ। येचउपद्यविद्युलोकेस्थभवथ। येचअग्निजिह्वाअग्निमुखाः / उतवाअपिचयजत्रा 160. For Private And Personal