________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalashsagarsur Gyanma www.kobatirth.org य. त्य च पृथिवीच याच मातश्चपर्वतांश्च अपश्च / हुवे अाह्वयामि / विष्णुञ्च पूषणंच ब्रह्मणस्पतिञ्च नुक्षिप्रम् शंसंशसितव्यं सवितारञ्च हुवे। ऊतयेअवनाय // 46 // अस्मेरुद्राः / त्रिष्टुभःपञ्च असोअस्माकंरुद्राः मेहना:सेचना: यहा महनीया: पूजनीयाः पर्वतासःपर्वताथ सब-0 हत्येव वृत्रवधभरहूतौ संग्रामावानेच सजोषा: समानजोषणाः समानप्रीतयः एकाभिप्रायाः / अप // हुवेबिष्णगुंम्पूषणुम्ब्रमणुरुप्पतिम्भगुन्नुशससिवितारमू तये // 46 // अस्म्मेरुद्राः // अस्म्मेरु हामहनापर्वतासोबृहत्यभर इतौसुजोषा॥यशसतस्तवतेधायिंपुज्ज इन्द्रज्ज्येठ्ठाऽअस्म्मा॥ अवन्तुदेवा // 50 // अर्वाञ्चोऽअद्य // अर्वाञ्चोऽअद्याभवतावजत्रा 3 भवन्त्वितिशेषः। यश्चशंसतेशखाणि स्तुवतेस्तौतिच स्तोत्राणि धायिदधाति हवींषि / पञ्चःप्रार्जितधनःसन्तस्मैचरुद्रा सजोषा:भवन्तु / किञ्च बून्द्रज्येष्ठा: इन्द्रीज्येष्ठोयेषांततथोक्ताः अस्मान् शिवम् अवन्तुपालयन्तु देवाः // 50 // अर्वाञ्चोपद्य / पर्वागञ्चनाः अद्यभवत हेयजत्राः हेयजनीयाः 638 किञ्च आवोहार्दिभयमानीव्ययेयम् / पाव्ययेयम् व्ययतिर्गत्यर्थः आगमेयम् अभिमुखमापादयेयम् For Private And Personal