________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir प्रतितथाब्रमः त्वमेवविश्वं सर्वम् अाभासिदोपयसि / रोचनंदीप्तम् अग्निविद्युद्ग्रहतारकरूपन्त्वदोयमेवैकंज्योतिः सर्वत्रामातीत्यर्थः // 36 // तत्सूर्यस्य / हेत्रिष्टुभौ तदेवसूर्यस्य देवत्वम् / तच्च-10 , महित्वम्महाभाग्यम् तत्किमित्यताह / मयाकर्तोर्विततं सञ्चभार मध्यामध्येइत्यर्थः / कर्ताः / है कर्मणइत्यर्थः / मधेप्रयत्कर्मणाशियमाणानां देवासुरमनुष्यसंबन्धिनां विततंरश्मिजालं अहर्लक्षणम् / सञ्चभार। अयमे वसंहरते नान्यएतत्तनितु शनोतिनचोपसंहमित्यभिप्रायः / किञ्च यात् तोज्ज्योतिष्ठसिसूर्य // विश्वमाासिरोचनम् // 36 // तत्सू वस्थ // देवुत्त्वन्तन्महित्त्वम्मुड्याकाबितंतु सञ्जभार // बुदेदयु / कतहुरितः सुधस्त्थादादाचीबासंस्तनुतेसिमसम्मैं // 37 // तन्न्मि अयुक्त यदाप्रयुङतात्मनि अात्मसंस्थान्करोति हरितःहरितवान रश्मोन / तेह्यस्तमनकाले के लोहितांयन्ति सधस्थात्महस्थानादाहृत्य पृथिव्यादिलोकत्यं तेषांसहस्थानम् / तत्रहि तेनि पतन्ति / भाद्राबौवासस्तनुते / अात्अथानन्तरम् राबौतमोमयंवासः तनुतेविस्तारयति / सिमस्मैसर्वस्मैजगति एकत्रादित्य सहितंज्योतिरेकलतमः आदित्यप्रभावा त्मभ्यमतीत्ययमभिप्रायः // 30 // ___159. For Private And Personal