________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir यथायेनप्रकारेण / हेदेवाः युवान:सर्वकर्मक्षमा अविपरिणामिनोवाः मत्सयमाद्यथदृष्यथन: अस्माकंगृहे / विश्वंजगदुवरामइतिकृत्वा / अभिपित्वे अभिपतनकालेप्राप्ते / मनौषामनौषयेतिविभक्तिव्यत्ययः मनसइच्छया। अपितथा तेनप्रकारेण माद्यतयथेष्टम् / नःअम्माकं विदथेयजेइडाभिः करणभूतैः / सुशस्ति अविभक्तिकोनिर्देशः / सुशस्तिभिश्च शोभन शममैश्च करणभूतैः। विश्वानर: श्रा। नर सवितादेवाएंतु // अपियायवानोमत्संथानोविश्वञ्जगदभि पित्त्वेमनीषा // 34 // बटुय // कञ्चवृत्रहन्नुदाऽअभिसूर्ख // सर्च तदिन्द्रतुवः // 35 // तरणिविश्वदर्शत // तुरणिर्खिप्रश्वदर्श / एतुसविताच देव:आएतु // 34 // यदद्य / देगाययौ यत्प्रद्यकञ्चकुवचित् यत् / हेटबहन टवस्थपा मन:शार्वरस्थतमसोहन्तः। त्वम् उदगाअभि। अभ्युदगाः अादेषि हेसूर्य। तत्सर्वमेतत् हेन्द्र ऐश्वययुक्ततेतव शेवर्तते / त्वमेवैक ईश्वरोनहितीयइत्यभिप्रायः // 35 // तरणिविश्वदर्शत: यस्त्वंतरणिर सिवर्णवर्तसे विश्वदर्शतः सर्वदर्शनीयश्चासि / ज्योतिष्कत् ज्योतिषश्चकतासि हेसूर्य / तत्वां पित 634 For Private And Personal