________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir श• यथोक्तस्थानकर्णानुप्रदानवतिः / देवतादद्यात्मवित्तन सन्तानगर्भगुरुसुश्रूषाधिगताविालावित ब्रह्म या चयः / एवंहि मंत्रादीप्ता:स्युः / वटमहे वृतवन्तोवयम् / त्वंचतःसन् महिमहत्स्तोत्रम् 33 नोम्माकम् थोषिशृणोषि / श्रुत्वाचप्रभावयसि कर्महेअग्ने / किञ्च इत्थंनामत्वं महतोदे / वता / येनइन्द्रन्न / उपमार्थीयोनकारः / इन्द्रमिव त्वाशवसावलकृत्या पृणन्तिपूरयन्ति / वायुमिवचपूरयन्ति राधसाहविर्लक्षणेन धनेननृतमाः मनुष्यतमाः मनुष्यश्रेष्ठाः / / 13 // त्वे अग्ने आदि महेमहिनु श्रोष्ष्यग्ने // इन्दुन्नत्वाशर्वसादेवताब्वायुम्घृणन्तुि राधानृतमा // 13 // त्वेऽग्ने ॥स्वाहुतप्प्रियासः सन्तुसूरयः यन्तारोवेमघवानोजानामन्दियन्तुगोनाम्॥१४॥श्रुधिरथुकर्म // स्वग्रहस्य / धृत्यौ / स्वेतब हेअग्ने / स्वाहुत / साधुनाप्रकारेणाभिहुत / प्रियासः / प्रिया: सन्तु सूरयःपण्डिता: / येचयन्तार: निगहितसर्वविषयाः / येचमघवानः धनवन्तः / जना- शिवम नांमध्ये / नकेवलं धनवन्तएव किन्तर्हि / ऊर्वान्अन्नप्रकारान् दयन्त / दयतिर्दानार्थः / - ददति / गोनाम्गवामितिप्राप्त गो:पादान्ततिन ट / गवांसंवन्धिभिरुपसेचन :सहितान् // 14 // For Private And Personal